SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१०]मंत्रः-ओं ही.........................."इति शर्करास्नपनम् । अर्थः-उदकचन्दन ............."अब निर्वपामीति स्वाहा ॥ भक्त्या ललाटतटदेशनिवेशितोचैः । हस्तैच्युता सुरवरासुरमर्त्यनाथैः ॥ तत्कालपीलित महारसस्य धारा । सधः पुनातु जिनबिम्बगतैव युष्मान् ॥ १९ ॥ मंत्र:-ओ व्ही. ... ... ... ... .. ... ... इति इक्षुरसस्नपनम् । अर्घः-उदकचन्दन............... अर्घ निर्वपामीति स्वाहा । नालिकेरजलैः स्वच्छैः शोतैः पूतैर्मनोहरैः । स्नानक्रियां कृतार्थस्य विदवे विश्वदर्शिनः ॥ २० ॥ मंत्र:-ओं ही....................... इति नालिकेररसस्नपनम् । अर्घः-उदकचन्दन .............. अर्ध निर्व पामीति स्वाहा ॥ सुपक्वैः कनकच्छायैः सामौदैर्योदकारिभिः । सहकाररसैः स्नानं कुर्मः शमैकसद्मनः ॥ २१ ॥ मंत्र:-ओं ही.....................''इति आम्ररसस्नपनम् । अर्घः-उदकचन्दन .............."अर्घ निर्वपामीति स्वाहा ।। (घृताभिषेक ३) उत्कृष्टवर्ण-नव-हेम-रसाभिरामदेहप्रभावलयसङ्गमलप्सदीप्तिम् । धारां घृतस्य शुभगन्धगुणानुमेयां वन्देऽर्हतां सुरभि संस्नपनोपयुक्ताम् ॥ २२ ॥ For Private and Personal Use Only
SR No.020534
Book TitlePanchamrutabhishek Path
Original Sutra AuthorN/A
AuthorZaveri Chandmal Jodhkaran Gadiya
PublisherZaveri Chandmal Jodhkaran Gadiya
Publication Year1958
Total Pages42
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy