SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी पत्रं. अनुक्रम. .... ६४ ॐॐॐ विषयः | सम्यग्दृष्टिजन्यभावनातः भगवत्पूजादिषु साधुषु च स्वस्याशातनादिविरमणपूर्वकपरकृताशातनादिवारण प्ररूपणम् .... .... .... सम्यग्दृष्टेर्दारापुत्रादिषु मम्दस्नेहत्वप्ररूपणं स्वराज्यादिषु अनिच्छा प्ररूपणम् .... अर्थेऽप्यनर्थबुद्धिजननप्ररूपणम् .... संवेगापरपर्यायेण भावेन सम्यक्त्वानुमानप्ररूपणं .... । इति द्वितीयलिङ्गानुक्रमणिका । संवेगेन लक्ष्यमाणसम्यक्त्वतो जीवस्य पुनः पुनः संजा_ यमाने जन्मनि संतापोत्पत्तिनिरूपणम् अनादिसंसारो नारकतिर्यश्चादिगतिजन्यवेदनाप्राप्तिप्ररूपणम् .... मिथ्यात्वनिमित्तककर्मणः नानाविधदुःखप्राप्तिनिरूपणम् विषयः नारकगतावेकांतदुःखसद्भावप्ररूपणम्नरकविशेषेषु कालपरिमाणनिरूपणम् नरकादुत्तीर्णस्य तिर्यगगतिप्राप्तिनिरूपणं तत्रापि नरकस___ मानदुःखसत्त्वप्ररूपणं चमानुपगतावपि ब्याधिभूयस्त्वदरिद्रत्वादिभिर्दुःखसद्भाव प्ररूपणम्- .... तत्रैव प्रतिकूलसंयोगजन्यदुःखानुभवनिरूपणम् .... मानवजन्मनि शारिरीकमानसिकोभयविधदुःखसद्धा वप्ररूपणम्-देवगतावपि दुःखसद्भावप्ररूपणं तदुःख प्रतिपादनभगवतोऽर्हतोऽन्यस्मादशक्यत्वप्ररूपणं च गतिचतुष्टयस्यापि दुःखमयतया सम्यग्दृष्टश्चेतसि भाचिभवभावुकानामपि दुःखानां वर्तमानकालिकत्वेन प्रस्फुरणप्ररूपणम् .. ॥३ ॥ For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy