SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्र A%A5% विषयः ग्यात् विषयतत्त्वस्वरूपविवेचनपरो भवतीत्यादिनिरूपणम् आपातरमणीयानामपि विषयाणां भाविजन्मपरंपराजन कत्वेन रागादिमूलकत्वेन च दुःखजनकत्वेऽपिपरिह रणीयेषु पुनः पताम इति चिन्तोत्पत्तिनिरूपणम् .... 18| नानादोषपूरितयोषिदङ्गे रममाणो जीवः दुःखेऽपि सु - खबुद्धिं करोतीत्यादिचिन्तानिरूपणम् .... .... विषयार्जनार्थ विविधतापकारणसेवनं तेन च बहुविधव्या __पारादिकरणं तेन च महत्परिग्रहः तस्मान्नरकादिबन्ध| प्राप्तिनिरूपणम् .... .... .... .... पापबन्धादनेकविधदुःखप्राप्तेः आपातमात्रमधुरविषयाणां । ज्वरातरोचमानकुपथ्यवन्महादारुणत्वप्ररूपणम् .... विषयेषु सुखसद्भावे सकलसमृद्धिमतां भरतचक्रवादीनां विषयः तत्परित्यागासंभवः तैरपि विषयाणां परिहतत्वात् तेष्व णुरपि गुणो नास्तीति सिद्धांतप्ररूपणम् .... .... विषयाशयापि नरकादिप्राप्तिर्भवति विषयसेवातो नरकप्राप्तौ किमु वक्तव्यमिति न्यायनिरूपणद्वारा तदृष्टान्तभूतकण्डरीककथानकं प्ररूपणं वैषयिकसुखस्य क्षणक्षयि त्वादिदोषदूषितत्वेन दुःखरूपता प्रतिपाद्य मोक्षसुखस्य ग्राह्यत्वप्रतिपादनम् .... ... ..... मोक्षसुखस्याक्षयत्वप्रतिपादनं तत्साधकसाधुजनोत्कर्षताप्र रूपणं च .... .... .... .... उत्पन्नसम्यक्त्वस्यापि जीवस्य चारित्रे इच्छातिशयप्ररू A5 %8 ५६ 5 पणम् कर्मदोषतः चारित्रे अप्रवृत्तस्य आत्मनः निंदाप्ररूपणं व्यप गतकामानां उत्कर्षप्ररूपणं % For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy