SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CA पत्रं. %A5%A5 विषयः सम्यग्दृष्टेश्वेतसि गतिचतुष्टयवर्तिनामपि दुःखानां विचार णनिरूपणम्- .... कानश्वरत्वस्य इन्द्रादिपदस्यापि बालकविनिर्मितधूलिगृहसह __ शत्वभावनोद्भवप्ररूपणम्& सम्यग्दृष्टेः सर्वत्र दुःखमयत्वज्ञानात् नित्योद्विग्नताप्राप्ति निरूपणम् .... .... आत्मानमशरणं मन्यमानस्य सम्यग्दृष्टेः सावद्यकार्यमात्र स्य दारुणफलत्वावगमनिरूपणम् .... .... सर्वविरतिमतस्साधुजनान् विहाय त्रिजगतोऽशरणत्वारूपणम् .... प्रव्रज्याग्रहणं विना सर्वविरति अप्राप्तवतस्सम्यग्दृष्टेः कुत्रापि स्वास्थ्याभावप्ररूपणम् .... विषयः सावद्यकर्माकरणने निर्वेदमनुमाय निर्वेदवत्त्वेन च सम्यक्त्वानुमानप्ररूपणम् _ इति तृतीयलिङ्गानुक्रमणिका निर्वेदलिङ्गेन निश्चितसम्यक्त्ववतो जीवस्य भावकरुणया जीवानां मिथ्यात्वादिहेतुकभाविदुःखविरहविचारप्ररूपणम् .... .... .... .... जीवस्य भव्याभव्यत्वभेदः तत्राभव्यस्य मुक्तिगमनायोग्य तया भव्यस्थानुकंपापात्रत्वप्ररूपणम् .... .... जिनधर्म विना मोक्षोपायान्तराभावनिरूपणम् .... न्यायार्जितद्रव्येण जिनायतनकर्तव्यत्वप्ररूपणम् .... जिनबिंबस्य विशिष्टपूजातिशयं दृष्ट्वा प्रमोदप्राप्तिनिरूपणम् जिनायतननिर्मापणेन पृथिव्यादिजीवनिकायस्य विनाशे ऽपि सम्यग्दृष्टेः अनुकंपासद्भावप्ररूपणम् 5454545555 %AC ... ७१ % For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy