SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandit पत्र. पंचलिंगी अनुक्रम. ॥४॥ ७५ विषयः जिनालयदर्शनजन्यरत्नमहिना लब्धमोक्षपदैर्यावत्संसारं पृथिव्यादिनामभयदानद्वारा अनुकंपाकरणप्ररूपणं-सुवैद्येन क्रियमाणा औषधक्रिया यथा आदौ दुःखदापि पश्चात्सुखदा तथा जिनालयादिनिष्पादनक्रियापि सुदृष्टिना विधीयमाना पश्चाद्विरतिग्रहणयोग्या भविष्यतीत्या दिनिरूपणम्- .... .... .... |जिनायतननिर्माणप्रवृत्तेरागममूलकत्वप्रतिपादनम्- .... सद्गुरूपदेशद्वारा जिनागमश्रवणेन आगमान्तरे अनादेयता। बुद्धेः जिनागमे आदेयताबुद्धेश्वोद्भवप्रतिपादनम् ..... व्याकरणादिशास्त्रविद्भिः साधुभिः जिनागमोपदेशकरण__ प्ररूपणम् .... .... .... .... साधूनां षड्दर्शनवेतृत्वात्तेषामपि लेखनीयत्वप्ररूपणम् .... अनुकंपावतः जिनालयनिर्माणपुस्तकलेखनादिषु कारयितृ ७५ विषयः त्वचिंतोद्भवप्ररूपणम् .... सम्यग्दृष्टिीपीकूपादिविधापनोपदेशं न करोंतीत्यादिनि___ रूपणम् .... .... .... .... अनुकंपारहितदानापात्रता सर्वानुकंपावत् दानपात्रत्रत्व निरूपणम् .... .... ... .... सम्यग्दृष्टेईलकर्षणसंग्राममृगयाघनुपदेष्टुत्वप्ररूपणम् .... अनुकंपावतः चाणक्यराजनीत्याद्यनुपदेष्टुत्वप्ररूपणम् .... सम्यग्दृष्टेः वैद्यज्योतिषधनुर्वेदाद्यव्याख्येयत्वनिरूपणम् .... सम्यग्दृष्टेः जिनालयकरणवाप्याद्यकरणोपदेशस्यावश्यं कर्त___ व्यत्वप्रतिपादनम् .... .... .. सुपात्रदानस्य सफलत्वं कुपात्रदानस्य दुष्टत्वं च .... गृहागतस्य लोकसिद्धदानमेव कर्तव्यं न तु जीववधादिनि मित्तकम् .... .... .... ७५ ॥४॥ For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy