SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्र. RECARRORIES विषयः पत्रं. विषयः अपात्रदानस्य फलवत्वे आगमे इष्टापूर्तादिनिषेधो न स्यात् ७८ वेदांतमतसिद्धैकात्मवादः तत्खंडनं च .... .... |जिनालयादिनिर्मितिरूपबाह्यक्रियया अनुकंपानुमानं तया न्यायमतेन विभ्वात्मवादः तत्खंडनं जैनमतेन जीवस्य नित्या___ च सम्यक्त्वानुमानम् .... नित्यत्वसाधनं जीवदेहयोर्भेदाभेदसाधनं च .... इति चतुर्थलिङ्गानुक्रमणिका। जीवस्य शरीरव्यापित्वे परलोकाद्यभावप्ररूपणं तत्खण्डनं जीवस्य उपयोगलक्षणवर्णनं लोकापतिकभूतात्मवादः जीवस्य विभुत्वे परकीयशरीरेष्वपि ज्ञानोत्पादप्रसङ्गश्च इंद्रियात्मवादश्च तयोः खंडनं प्रेक्षावत्प्रवृत्त्या जीवानु अजीवनिरूपणं तद्भेदेषु धर्मास्तिकायाधर्मास्तिकायाकाशा_मानं च ..... .... .... ... ७९ ७९ स्तिकायकालास्तिकायानां निरूपणं च .... दो सौगतमतसिद्धविज्ञानात्मवादः क्षणिकता साधनं च तयोः पुद्गालास्तिकायस्वरूपनिरूपणं क्षणिकविज्ञानवादेन बाह्यार्थाखण्डनं क्षणिकविज्ञानरूपात्मस्वीकारे कृतहान्यकृता ___ भावसाधनं-तत्खण्डनं च भ्यागमापत्तिश्च | अवयवेभ्यः अवयविनः भेदाभेदसाधनं नैयायिकमतीयसबौद्धमतेन संततिनिरूपणं तत्खंडनं च .... .... ८४ ___मवायखण्डनं शून्यवादनिरूपणं तत्खण्डनं च .... सुखदुःखयोर्विज्ञानरूपतावर्णनं पुण्यपापहेतुकत्वेन विज्ञा- चार्वाकमतेन पुण्यपापयोरभावसाधनं तत्खण्डनं न्यायम_नाद्भेदसाधनं च ८६ | तेन तयोर्गुणत्वापादनं तत्खण्डनपूर्वकं द्रव्यत्वसाधनं For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy