________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दूअस्स बाहुबलिणा सह संवाओ। वि आगच्छसु, सु-सामी खलिय नहि गिण्हेइ । तत्थ तुमम्मि गए पिसुणाणं मणो. रहा आइच्चोदए हिमसमूहो विव सज्जो विलयं पातु । पञ्चदिणम्मि रयणीयरो दिवागरेण विव तेण सामिणा संगमाओ तुमं तेएहिं चिरं वुइिंढ लहेसु । सामित्तणं इच्छमाणा अण्णे वि हि बहवो बाहसालिणो नरवरा अप्पणो सेवणीयत्तणं चिच्चा तं भरहनरिद पइवासरं सेवेइरे, सुरेहिं इंदो विव निग्गहाणुग्गहसमत्थो चक्कवट्टी पुढवीपालेहि अवस्सं सेवणिज्जो हि, चक्कट्टित्तणपक्खे वि तुमए तस्स सेवा कया सा अबीयबंधुत्तणवच्छल्लपक्खं उज्जोइस्सइ, मज्झ भायरु त्ति भयरहिओ समाणो जइ न आगच्छेसि एवं न जुत्तं, 'आणापहाणा नरिंदा हि णाइभावेण न गिहिज्जति' । अयकंतेण अयाई पिव पगिट्ठतेएण आयड्ढिया देव-दाणव-माणवा भरहेसरस्स समीवं आगच्छंति । जं वासवो वि अद्धासणदाणेण मित्तव्व आयरेइ, तं भरहनरिंदं आगमणमेत्तेण किं नहि अणुकूलं वट्टेसि ?, जइ वीरमाणित्तणेण तं रायाणं अवमण्णेसि, ता तम्मि भरहेसरनरिंदम्मि ससेण्णोवि तुं समुद्दम्मि सत्तुमुट्टिव्व असि । तस्स जंगमा पव्वया इव सक्कगय-सणिहा चउरासीइलक्खा गयवरा अभिसप्पमाणा केण सहणीआ ?, कप्पंतकालसमुदस्स कल्लोले विव 'वीमुं महिं पावमाणे अस्स तेत्तिए आसे रहे य को खलिस्सइ ? । छण्णवइगामकोडिसामिणो तस्स छण्णवइकोडिपाइक्का सीहा विव कस्स तासाय न सिया ? । तस्स इक्को सुसेणसेणावई दंडपाणी कयंतो विव समावडंतो देवासुरेहिं पि सोढुं कि सक्को ? । अमोहं चकं धरंतस्स चक्कवहिणो भरहस्स उ सूरस्स तमबुंदं पिव तिलोई वि थोक्कच्चिय । तओ बाहुबलि ! तेएण वएण य जेठो सव्वहा सेट्टो सो नरिंदो रज्ज-जीवियकामेण तुमए सेवणिज्जो अत्थि । अह बाहुबलावसारिय-जगबलो अवरो अण्णवो इव गहीरझुणी बाहुबली इअ भासेइ-हे दुअ ! साहुं तुमं वायालाण इक्को च्चिय अग्गेसरो अस्थि, जओ ममावि पुरओ एरिसं वयणं वोत्तुं तैरेसि । जेहो हि मम भाया तायतुल्लो अत्थि, सो वि बंधवाणं समागमं जइ इच्छइ तंपि अहो ! जुत्तं चिय । मुराऽ. मुरनरिंदसिरीहिं समिद्धो सो अप्पविहवेहिं समागएहिं अम्हेहिं लज्जिहिइ त्ति नो अम्हे आगया । सद्विवाससहस्साई पररज्जाइं गिण्हंतस्स तस्स कणिद्वबंधुरज्जगहणम्मि वाउलया कारणं, जइ सुबंधुत्तण तस्स कारणं सिया तया सो नियभाऊणं पुरओ रज्ज-संगामकामेण पत्तेगं कहं दूए पेसित्था ? । लुद्धेणावि हि जिद्वेण भाउणा सदि
1 अयस्कान्तेन-लोहचुम्बकपाषाणेन । अयासि-लोहानि । २ सक्तुमुष्ठिवत् । ३ विष्वक् । १ प्लावयतः । ५ स्तोका एव । ६ शक्नोषि । ७ व्यग्रता ।
२०
For Private And Personal