________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५४
सिरिउसहनाहचरिए
को भाया जुज्झिeिs ति बुद्धीए वियारिऊण महासत्तवंता ते कणिट्ठा तायं अणुग च्छिंसु । ताणं च रज्जगहणेणावि छलं पेक्खमाणस्स तुम्ह सामिस्स धुवं बगचेट्टिय पडं जायें, अहो ! एवं अम्हासु वि तारिसं नेहं दंसिंतो सो भरहो वाया-पवंचविक्खणं विसि तुमं पेसित्था । पव्वइऊण भायरेर्हि रज्जदाणाओ तस्स भरहस्स जो हरिसो करिओ सो तत्थ समागएण मए रज्जलुद्धस्स तस्स किं की रिहिइ ? | ओ वि ककसो हं, जं अप्पविहवो वि समाणो भाउतिरक्कारकायरो तस्स समिद्धिं न गिहामि, सो भरहो उ पुप्फाओ वि मेउओ, जो मायावी अवण्णवायभीरूणं कणीयसबंधूणं रज्जाई सयं fforत्था । नणु दूअ ! भाउरज्जाई गिण्हमाणं तं भरहं जं उविक्खित्था ता निव्भरर्हितो वि निव्भया कह अम्हे ? | जइ गुरू गुरुगुणजुत्तो होज्जा ता तम्मि गुरुम्मि विणओ पसंसारिहो सिया, गुरुगुणेहिं हीणम्मि गुरुम्म ओवि लज्जाकारणमेव । अवलित्तस्स कज्जाकज्ज अजाणंतस्स उप्पहपण गुरुणो परिच्चागो विहिज्जइ । तस्स भरहस्स तुरंगाइयं अम्हेहिं अच्छिणं किं ?, किंवा अस्स नयराइयं भग्गं 2, जेण सव्वंसहो भरहनिवो अम्हाणं अविणयं सहिस्स । दुज्जणपेंडिआर अम्हे तत्थ पयत्तं न कुणेमो । 'बियारिऊण कज्जकारिणो साहवो खलवयणेहिं किं दूसिज्जन्ति ?' । एयानंतकालं अम्हे न आगया, जओ सो निष्पिहो कत्थ वि गओ आसि ?, जेण अज्ज भरहचक्कि उवागच्छामो । सो भूयन्व छलगवेसगो सव्वत्थ वि सइ अपमत्ताणं अलुद्धाणं च अम्हाणं कि खलिये गिण्हेज्जा ? | तस्स देसाइयं किंपि अगिण्हमाणाणं अम्हाणं सो भरसरी कहं नाम सामी होज्जा ? मम तस्स य भयवं उसहसामी एव एगो सामी, अम्हाणं महो स - सामिसंबंधो कहं घडइ ? । तेयनिमित्तं मइ तत्थ ae are dओ रिसो सिया, सूरे अन्भुदिए समाणे पावगो नहि तेयसी सिया । सामिव आरमाणा असमत्था ते उ भूमिवइणो तं भरहं निसेवेज्जा, दीणेसु जेसु एसो भरहो निग्गहाणुरगम अस्थि | भाउसिणेहपवखेण वि एयम्मि मर कया सेवा सावि चक्कवट्टित्तणपक्खम्मि सिया, जओ अबद्धमुही जणो एवं Trees - 'एसो चक्क हिस्स सेवगो' ति । अस्स अहं निभयो आणापहाणो जइ गाइनेहेण अलं आणवेज्जा, 'किं 'वरं वइरेण सुरासुरनरोवासणाए पीणिओ एसो अत्यु, अणेण मम किं ?, णक्खमो सुसज्जिओ वि रहो उप्पहम्मि जिज्जर' ? जइ
न
For Private And Personal
भाया म्हि सोय
विदारिज्जई' ? | 'सुमग्गम्मि गमतायभत्तो महिंदो
१ मृदुकः । २ अवलित्तस्य गर्वितस्य । ३ प्रतिकारार्थम् । ४ निःस्पृहः । ५ आज्ञापयतु ।
६ वज्रम् ।