________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिरिउसहनाहचरिए अक्कमित्ता समागच्छमाणाणं राइणो वरतुरंगमाणं अकिलामो वट्टइ किं ?, पत्थिवेहि सेविज्जमाणस्स सव्वत्थ अक्खलियाऽऽणस्स जेहस्स भाउणो सुहेण वासरा किं वइवच्चेइरे ?' इअ परिपुच्छिऊण तुण्हिक्के संठिए उसहणंदणे सो ऊसुगरहिओ सुवेगो कयंजली इमं वयणं बवेइ-जो सयलाए पिच्छीए सयं कुसलं कुणेइ, तस्स भरहनरिंदस्स कुसलं सओ सिद्धं अस्थि । अउज्झापुरीए सुसेणाईणं हथिणो तुरंगमस्स य अकुसलं काउं दइव्वो वि किं समत्थो ?, जाणं नायगो तव जिट्ठो भाया। भरहनरिंदाओ तुल्लो अहिगो वा किं को वि कत्थ वि अत्थि ? जो छण्डं भरहखंडाण जयम्मि विग्षयरो होज्जा । अखंडियाऽऽणो सो भरहेसरो सब्वेहि नरीसरेहिं सेविज्जइ, तह वि जाउ चित्तम्मि न पमोएइ, 'जो दलिदो वि कुटुंबेण सेविज्जई स ईसरो, जो तेण न सेविज्जइ तस्स एस्सरियसुहं कत्तो' ?, सद्विवासराहस्सपज्जते समागएण तुम्ह जिहेण उक्कंठाए कणिहाणं आगमणं पडिक्खियं, महारज्जाभिसेगसमए तत्थ बंधुसंबंधिजण-मित्ताइणो सब्वे आगया भरहनरिंदस्स य रज्जाभिसेगमहं अरिंसु । समागएहिं सवासवेहिं सुरेहिं पि अलाहि किंतु तुम्ह जेवंध्र महीणाहो पासम्मि अप्पणो कणीयसबंधुणो अपासंतो न हरिसेइ । दुवालससु वासेसु अणागयनियवंधुणो नच्चा, ताणं आहपिउं नरं पेसित्था, जो उक्कंठा बलबई सिया। ले कंचि वियारं काऊणं भरहस्ससमीवम्मि न समागच्छित्था, किं तु तायपायाण अंतिगे गंतूण पबज्ज गिहिंसु । संपइ तेसिं रागरहियाणं समणाणं न को वि अप्परो न वा परो, तेहिं राइणो बंधुव. च्छल्ल-कोउगं कह पूरिज्जइ ?, जइ तुवावि तत्थ सुबंधुत्तणसंभवसिणेहो अस्थि, ता आगच्छसु, पुढविवइणो नियबंधुस्ता हिययपमोअं देहि । दीहकालेण दिसाविजयं काऊण समागए जिट्ठवंधुम्मि वि जया एवं अच्छिज्जइ, तओ तुमं कुलिसाओ वि अहिगं निरं अहं तक्केमि । गुरुणो अवमाणाओ निभएहितो वि निम्मए तुम्हे मण्णेमि, 'गुरुम्मि हि सूरेहि पि सभएहिं इव वटियन्वं' । एगत्थ वीसविजई अण्णहिं च गुरुम्मि विणयसंपण्णो, एत्थ को पसंसारिहो ? त्ति । अलाहि वियारेणं, पारिसज्जेहिं गुरुम्मि विणयसंपण्णो एव पसंसिज्जइ । एवं तुम्ह अविणयं पि सव्वंसहो नरिंदो सहिस्सइ, किंतु पिसु. णाणं एवं निरंकुसो अवगासो सिया । तत्थ तुम्हाणं अभत्ति -पयासिगाओ पिसुणाणं गिराओ भरहनरिंदस्स चित्तं कंजियछंटाओ खीरं पिय दृसिस्संति, अप्पणो पहुम्मि अइअप्प पि अप्पणो छिदं तं रक्खणीअं, जओ लहुणा वि छिदेण जलं सेउं किं न उम्मूलेजा ?, इयंतकालं अहं न आगओ म्हि त्ति हिययम्मि आसंकं मा कुणसु, अहुणा
१ स्वतः । २ कौतुकम् । ३ पारिषद्यैः सभ्यः ।
For Private And Personal