SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२४ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सिरिउसहनाहचरिए मणिरयण - कागिणीरयणाणं वण्णणं सिहाबंध णेणव्व सिरसंठिएण जेण कयावि हि तिरियनराऽमरुन्भवा उवसग्गा न जायंते, जेण अधयारं पिव असेसं दुहं पणासेर, जेण य सत्थघाया विव रोगा न पभवति, तं जक्खसहस्सेण अहिट्ठियं चउरंगुलपमाणं भक्खरुव उज्जोयगं मणिरणं भरनरिंदो उवादेइ । हत्थिणो दाहिणे कुंभत्थलंमि पुण्णकलसे सुवण्णपिहाणं तं निहेऊण सत्तनिमूअणो चउरंगचमूचचकजुत्तो चक्काणुसारी केसरीव नरकेसरी गुहादुवारं पविसंतो सो नरिंदो असुवण्णपमाणं छेदलागारं देवालसंसियं समयलं माणुम्माणप माणसंजुयं जक्खसहस्सेण सव्वया अहिट्ठियं अट्टकण्णियाजुयं दुवालसजो भूमिपज्जतंऽधयारविणासकारणं अँहिगरणीसंठाणसरिसं सूर-ससि-अनलसरिसप्प चउरंगुलपमाणं कागिणीरयणं गिots | तेण कागिणीरयणेण सो गोमुत्तिगाकमेण दोसुं गुहा- पासेसुं जोणयंते जोयणंते इक्किक्कजोयणुज्जोयकारगाई मंडलाई आलिहतो वच्च । ताईं सव्वाई मंडलाई तत्थ धणुहपंचसयाऽऽयामाई एगूणपण्णासं जायाई । nararent areanी महीयलंमि जाव जीवइ ताव य सा गुहा उग्वाडियाणणा ताईच मंडलाई थाई चिद्वंति । चक्करयणाणुसारिचक्कवहिस्स पिट्ठाणुगामिणी सा सेणा मंडलाणं तेण पयासेण अक्खलिया सुहं संचरे । तया चक्वट्टिणो संचरंतीहिं मूर्हि सा गुहा असुराइबलेर्हि रयणप्पहामज्झभागं पित्र आभासेर, मंथणदंडेण मणिआ इव अभंतरसंचरंतचमूचक्केण सा गुहा उद्दामनिग्घोसा जाया, तया संचाररहिओ वि गुहापो रहेहिं सीमंतिओ, सज्जो य तुरंगमखुरेहिं खुण्णकक्करो नयरीपहो इव जाओ । अंतरगरण तेण सेणालोएण तिरिच्छत्तणमावण्णा सा कंदरा लोगनालीव होत्था । उम्मग्ग-निमग्गनईओ । अह अणुक्मेण गच्छमाणो भरहनरिंदो तमिस्सागुहाए मज्झभागमि द्विवसणोवरित्थिय - कडी मेहलाओ विव उम्मग्गा - निमग्गानामाओ नईओ पावेइ । दाहिणुत्तरभरहखेतद्धभागाओ आगच्छमाणाणं नराणं नदीमिसेण बेयड्ढगिरिणा आणालेहाओ कयाओ इव ताओ नईओ संति । तासु उम्मग्गानईए सिला वि हि तुंबीफलं पिव उम्मज्जेइ तरेइ अ, तह free feer व तुवीफलेपि उ निमज्जइ । तमिस्सागुहाए पुव्वभित्तीओ विनिग्गयाओ ताओ नईओ पच्छिमभित्तीए मज्झेण गंतूणं सिंधुनईए संगम पावेइरे । For Private And Personal १ षड् - दलाकारं - षट्पत्रस्येव शोभावत् । २ द्वादशाधिक द्वादशकोणकम् । ३ लोहकारोपकरणविशेषः । ४ स्थायी िन ( स्थितिमन्ति ) । ५ मन्थनकलशः । ६ सीमन्तितः - खण्डितः छिन्नश्च । ७ तिरश्चीनत्वम् ।
SR No.020520
Book TitlePadhamvaggo
Original Sutra AuthorN/A
AuthorNemivigyan Kastursuri Gyanmandir
PublisherNemivigyan Kastursuri Gyanmandir
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy