________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सुसेणस्स मिलेच्छविजओ।
१२३ वई समावडंति, केई सुवण्णगिरिसिहरसरिसे रयणसुवण्णुकरे, केवि य चलियविंझपव्वयसरिच्छे गए दिति, केई अइक्कंतभाणुतुरंगमे तुरंगमे, केइ अंजणनिप्पण्णे देवरहुवमे रहे, अण्णं पि जं तत्थ सारभूयं तं सव्वं तस्स वियरंति, 'गिरित्तो वि सरियाए आकढियं रयणं रयणागरंमि गच्छेज्जा' । तो ते सव्वे सेणाई वयंति- अम्हे अओ परं तुम्ह नियोगिणो इव निदेसगरा नियनियविसएसुं ठाइस्सामो ति । तओ सो सेणावई जहरिहं ते सव्वे राइणो सक्कारिऊणं विसज्जेइ, पुव्वं च सिंधुनई सुहेण उत्तरिऊण कित्तिवल्लीणं दोहलमिव मिलेच्छेहितो आहडं सव्वं तं दंडं दंडनायगो चक्कवहिस्स पुरओ ढुक्केइ । अह चक्केवट्टिणा पसाएणं सो चमूबई सक्कारिओ विसज्जिओ य समाणो पहिट्ठो नियावासं समागच्छेइ । भरहनरिदो अउज्झाए व्व तत्थ चिट्टेइं, 'सिंहो हि जत्थ वि पयाइ तस्स तं चिय नियं ठाणं'।
तमिस्सगुहाए दुवारुग्घाडणं
एगया भूवई चमूवई वोल्लाविऊण आदिसेइ--'तमिस्सगुहाए कवाडदुगं उग्घाडेसु' एयं सोच्चा सेणावई नरवइणो आणं मालमिव मत्थएणं वेत्तूणं तमिस्सागुहाए अवि दूरं गंत्रणं चिटइ । अह तत्थ कयमालदेवं मणसि किच्चा सो सेणावई अट्ठमतवं कुणेइ, 'सवाओ हि सिद्धिओ तवमलाओ हंति' । अट्ठमतवंमि पुण्णे सो सेणावई सिणाण काऊणं सेयवसगपक्खधरो सिणाणघराओ सरोवराओ रायहंसुव्व निजाइ, तओ लीलासुवण्णारविंदव्व सुवण्णनिम्मियं धृवदहणं पाणिणा घेत्तूणं तमिस्सगुहादुवारं समासादेइ, तत्थ कवाडदुगं अवलोइऊण सो पणमेइ, 'सत्तिमंता वि महंतपुरिसा पढमं सामनीइं पउंजंति' । तत्थ सो वेय इह-संचरंत-विज्जाहर-थी-थंभणोसहं अट्ठाहियामहूसवं महिड्ढीए विहेइ । तओ सो सेणाणी मंतवाई मंडलमिव अखंडतंदुलेहिं मंगलकारणं अट्ठमंगलं आलिहेइ, आलिहिऊण इंदस्स चज्जमिव वइरिविणासणं चक्का हिणो दंडरयणं नियहत्थेण उवादेइ । कवाडदगं पहरिउं इच्छंतो सो सत्तकृपयाई ओसरेइ, 'गयंदो वि हि पहरिस्समाणो मणयं अवसरइ च्चिय', ओसरिऊणं आओज्जमिव तं कंदरं उच्चएहिं गज्जावितो सेणाणी तिक्खुत्तो तेण दंडेण कवाडदुगं ताडेइ । तया वेयड्ढगिरिणो बाढं निमिल्लियलोयणा इव वज्जनिम्मिया ते दुणि कबाडा उग्घडंति । तओ दंडताडणाओ ते कवाडा उग्घडता तड-तडत्ति कुणंता उच्चएण कंदंतीव । सेणानाहो उत्तरभरहखंडाणं जयपत्थाणमंगलरूवं तं कवाडुग्घाडणसमायारं चक्कवट्टिणो विष्णवेइ । अह भरहनरिंदो चंदुव्व परूढपोढविक्कमो हत्थिरयणं समारूढो तमिस्सगुहाए आगच्छेइ ।
१ आहतम् । २ आतोद्यम् । ३ निमीलितलोचने इव ।
For Private And Personal