________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तमिस्सगुहाओ बाहिरं निग्गमणं ।
१२५
तासु नई हरयणं वेयड्ढगिरिकुमारस्स एतसेज्जमिव अणवज्जं आयामं पेज्जं निबंधे, सापज्जा खणेण होइ, चक्कवहिस्स वइढइणो खलु गेहागारकप्पतरुत्तो हि गेहाइनिम्मवणे कालक्खेवो न होज्जा | सुसिलिट्टसंधीहि बहूहिं पि पाहाणेहिं कया सापज्जा तावंत - पमाणिक्क - पासा णघडिआ विव विशएड, पाणिन्व समयला, वज्जमिव दिढयमा सा पज्जा गुहाद्वार कवाडेहिं निम्मिया इव लक्खिज्जइ । सेवासहियचक्कवट्टी सुहेण च्चिय दुहराओ वि ताओ नईओ उत्तरेइ । कमेण मेहणीवई चभ्रूए सह गच्छंतो उत्तरदिसामुहोवमं गुहाए उत्तरं दुवारं आसादेइ । तीए हाए कवाडा दाहिणदुवारकवाडाणं आघायनिग्घोस आणिऊण भीया वित्र खणेण सयमेव उघडेइरे । तया विघडमाणा ते कवाडा सरसरति सण चक्कि सेण्णस्स गमणपेरणं कुणंति इव नज्जंति । गुहाए पासभित्तीहिं सह ते कवाडा तह संसिलिसिय संठिया जह तत्थ अभूयपुव्वा विव कवाडा लक्खज्जति ।
गुहाओ बाहिरं निग्गमणं
RE to ourझाओ आइचो इव चक्कवहिणो पुरोगं चक्कं गुहामज्झाओ निस्सरेs, aओ पायलविवरेण बलिंदो इव महंतेण तेण गुहादुवारेण महीना हो निज्जाइ, तओ विंझगिरिगंन्भराओ इव तीए गुहाए नी संकलीलागमणसोहिरा इंतिणो निगच्छति, अंभोहिमज्झनिग्गच्छंत-सूरवाइ-विडंविणो वाइणो वैरंगुं वरगंता गुहाओ निज्जंति, सिरिमंतगेहगवाओ इव वेयइढकंदराओ अक्खया संदणा अवि नियनिणाएहिं गयणं नादयंता नीसरंति, फुंडियवम्मीअवयणाओ पन्नगा इव गुहामुहाओ महोसिणो पाइका वि सज्जो विणिवर्डति । एवं भरहनरिंदो वेयड्डगिरिणो पण्णासजोयणायामं तं कंदरं अमिय उत्तर भरहकखेत्तं विजेउं पविसेइ । तत्थ आवाया नाम चिलाया भूमिथिआ दाणवा विव दुम्मया अड्ढा महोयंसिणो दित्ता निवसति । ते अविच्छिण्णमहापा सायरायणासणवाहणा अणष्पसुवण्णरयया कुबेरस्स गोत्तिणो विव संति, बहुजीवणा बहुदासपरिवारा देवज्जाणदुमा इव पाएण अनायपरिभवा, अणेगजुद्धेसं 'निवूढवलसत्तिणो ते सइ महासयडभारेसुं वसहवरा इव । तत्थ nigoa पसज्झ भरनरिदमि पसष्पतमि ताणं अणिहसंसिणो भयंगरा उत्पाया संजाया । तया चलंत भरहसइण्ण पं भारभारेहिं पीलिया पकंपियबरोज्जाणा वसुंधरा पकँपेड़, चक्क
१ पद्याम्-मार्गम्। २ गह्वरात् । ३ वाजिनः । ४ वल्गु = सुन्दरम् । ५ विदीर्णवल्मीकगुखात् । ६ महौजस्विनः । ७ किराताः । ८ निर्व्यूढः पारप्राप्तः । ९ प्राग्भारः = प्रकृष्टः ।
For Private And Personal