________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चउव्विहसंघस्स गणहराणं च ठवणा। चउद्दसपुब्बसहिय-दुवालसंगि विरयंति, अह देवेहिं परिवरिओ पुरंदरो दिव्यचुण्णपुण्णं रयणमइयं थालं गहिऊण तित्थयरपायसमीवंमि समुवचिठेइ । अह उसहपहू उद्याय गणहराणं मत्थएखं जहक्कम वासक्खेवं कुणमाणो 'मुत्तेणं अटेणं तदुभएणं दव्वगुणपज्जवेहिं नएहि पि' सयं अणुभोगाणुण्ण गणाणुण्णं पि देइ । तओ सुरा नरा नारीओ य दुंदुहिनायपुव्ययं तेसिं गणहराणं उवरिं सवओ वासक्खेवं कुणेइरे । ते वि गणहरा रइयंजलिसंपुडा तरुणो मेहजलं पिव सामिवयणं पडिच्छंता चिट्ठति । सामी पुणो सिंघासणं समारुहिय पुव्वमिव पुवदिसिमुहो अणुसासणमइयं देसणं विहेइ । तया सामिसमुहसंजाय-देसणोदामवेलासरिच्छसीमाए पडिरूवा पढमा पोरिसी परिपुण्णा जाया। एत्थंतरंमि य अखंड-'नित्तुसु-ज्जल-कलमसालीहिं विनिम्मिओ चैउपत्थपमाणो थालसंठिओ देवनिहियगंधेहि दगुणीकयसोरहो पहाणपुरिसेहि उक्खित्तो भरहेसरनरिंदकारिओ देवदंदुहि-निणाय-पडिसह-धोसियदिसिमुहो मंगलगीय-गाणपरललणाजणेहि अणुसरिज्जमाणो पउरेहिं पहप्पहावुत्थपुण्णरासिव्व आवरिओ बली पुव्वदुवारेण समवसरणंमि पविसेइ, पहुं पदक्खिणिऊण कल्लाण-संस्साणं अणुत्तमं बीयं वविउमिव पहुणो पुरणो बलिं पविखवेइ । गयणाओ निवडं तस्स तस्स अद्धभागो अंतराले चायगेहि मेहपाणियमिव अमरेहिं गिव्हिज्जइ, भूमिगयस्स तस्स बलिस्स अद्धभागं भरहनरेसो गिण्हेइ, सेसं तु गोत्तिणो इव जणा विभइऊण गिण्हेइरे। इमस्स बलिस्स माहप्पं
पुव्वुप्पण्णा पणासंति, रोगा सव्वे नवा पुणो।
छम्मासं नेव जायंते, बलिणोऽस्स पहावओ ॥ अह पहू उहाय भसलेहिं पउमखंडो इव देविदेहि अणुरिज्जमाणो समोसरणस्स उत्तरदुवारमग्गेण निग्गच्छेइ, निग्गच्छिऊण रयममइय-सुवण्णमइयवप्पाणं अंतदिए ईसाणदिसिथिअ-देवच्छंदए भगवंतो वीसमेइ । तयाणिं गणहरमुहमंडणं जेहो उसहसेणगणहरो भगवंत-पायपीटंमि उवविलित्ताणं धम्मदेसणं विहेइ । 'सामिणो खेयविणोओ, सीसाणं गुणदीवणं, उभयओ पच्चओ अति गणहरदेसणाए गुणा। तमि गणहरंमि धम्मदेसणाविरए समाणे सव्वे पाणिणो पहुं नमंसिऊण नियनियट्ठाणं गया । पहुणो जक्खजखिणीओ, विहारो, अइसया य--
तत्थ तित्थंमि गोमुहो नाम जक्खो समुप्पण्णो, सो दाहिणपासओ वरय-ऽक्खमालारेहिरेहिं दोहिं हत्थेहिं, वामओ य माउलिंग-पासधरेहिं दोहिं हत्थेहिं सोहिरो
१ निस्तुषोज्ज्वल । २ चतुःप्रस्थप्रमाणः । ३ सस्यानाम्-क्षेत्रधान्यानाम् ।
For Private And Personal