________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०८
सिरिउसहनाहचरिए सिक्खावयं जाणियव्वं १२ । इमं दसण-नाण-चरित्तरूवं रयणतिगं जईहिं सावगेहि च निव्वाणपय-संपत्तिनिमित्तं सम्म सययं आसेवणिज्जं । एवं एरिसिं देसणं आयण्णिऊण भरहनरिंदस्स पुत्तो उसहसेणो अवरनामेण पुंडरीओ उट्ठाय उसहजिणीसरं पणमिऊण विण्णवेइउसहसेणाईणं दिक्खा
सामि ! इह कसायदवदारुणे भवारणंमि नव-जलहराव्व अणुत्तरं 'तत्ताऽमयं वरिसित्था । हे जगवइ ! जलहिमि मज्जमाणेहिं पाणीहिं पवहणमिव, पिवासिएहि पैवा पिव, सीयपीलिएहिं वन्हीव, आयावदुक्खिएहिं पायवो व्व, अंधयार-मग्गेहिं दीवो इव, निद्धणेहि निहिव्व, विसऽदिएहिं सुहा मिव, रोगगसिएहिं भेसयमित्र, विक्कंताऽरिगणपराभूएहिं दुग्गं व भवभीएहिं अम्हेहिं तुमं पत्तो सि, दयानिहि ! अम्हे रक्ख रक्खसु, भवभमण-हेऊहिं पियरेहिं भायरेहिं भाउपुत्तेहिं अण्णेहिं च बंधूहिं दुज्जणेहि पिव पैज्जतं, जगसरण्ण ! संसारसमुद्दतारग! तुम चिय सरणं अहं पवण्णो सि, पसीएसु मम दिक्खं देसु ति वोत्तूण भरहनिवस्स पुत्ताणं एगणपंचसएहिं पुत्तेहिं सत्तसयपोत्तेहिं च सह सो पध्वएइ । भरहतणओ मरीई वि सुरासुरेहिं किज्जमाणं सामिस्स केवलनाणमहिमं पासित्ता वयं गिण्हेइ ।
चउन्विहसंघस्स गणहराणं च ठवणा
भरहराएण अणुण्णाया बंभी वि पव्वज गिण्हेइ, पाएण लहुकम्माणं गुरूवएसो निमित्तमेत्तमेव सिया । बाहुबलिणा दिण्णाणुण्णा वयग्गहणलालसा भरहेण निसिद्धा सुंदरी वि पढमा साविगा होत्था। भरहराया पहुपायपंकयंमि सावगत्तणं अंगीकरेइ, जो भोगफलंमि -कम्मभि अभुत्ते वयं न संभवइ । नरतिरियसुराणं केई तयाणि वयं गिण्हंति, अन्ने उ सावगवयं, अवरे पुणो सम्मत्तं गहिति। कच्छ-महाकच्छं वज्जिऊण अण्णे ते रायतावसा सामिणो पासंमि समागंतूण सहरिसं दिक्ख गिण्हेइरे। पुंडरीयप्पमुहा साहवो, वंभीपमुहाओ साहणीओ. भरहाइणो सावगा, सुंदोपैमुहाओ साविगाओ त्ति चउन्विहसंघस्स इयं ववत्था तया तत्थ संजाया, धम्मस्स परमपासायसरूवा सा इमा ववत्था अज्जावि जाव वदृइ । तयाणि गण हरनामकम्मवंताणं धीमंतउसहसेणप्पमुहमुणिवराणं उरासीए सव्वपवयणमायरं 'उप्पाओ विगमो धुवं' ति पवित्तं तिवई जगन्नाहो उहिसेइ । तओ ते तत्तिपदी-अणुसारेण कमेण
१ तत्त्वामृतम् । २ प्रपा-जलदानस्थानम् । ३ पर्याप्तम्-अलम् । ४ ब्राह्मी । ५ चतुरशीतेः ।
For Private And Personal