SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 38 OLD BRAHMI INSCRIPTIONS ८। सप्तमे च वर्षे असिच्छत्र-ध्वज रथ-रक्षि-तुरङ्ग-शत-घटानां सर्वत्र सन्दर्शनं सर्व-मङ्गलानि च कारयति शतसहस्रः [1] ८। अष्टमे च वर्षे महत्या सेनया मथुरामनुप्राप्तः गोरथगिरि घातयित्वा राजग्राहकान् प्रपौड़यति [.] एतेषाञ्च कर्म-प्रदान-प्रणादेन सम्भीतान् सेनावाहनान् विप्रमोक्तं मथुरामपयात एव नरेन्द्रः सर्वग्रहवासिभ्यश्च सर्व [...] गृहपतिभ्यश्च [...] स [-] पान-भोजनं ददाति [.] [कलिङ्गं याति [,] पल्लव भार-कल्पवृक्ष हय गज-नर-रथैः सह याति [.] सर्व ग्रहवासिभ्यश्च सर्व-राज भृत्यकम्यश्च सर्वगृहपतिभ्यश्च सर्व-ब्राह्मणेभ्यश्च पानभोजनं ददाति [.] आईतेभ्यः श्रमणेभ्यश्च [--] ददाति [-] शतसहस्रैः [1] १०। नवमे च वर्षे वैदूर्य कलिङ्ग-राजनिवासं महाविजय-प्रासादं कारयति अष्टाविंशच्छतसहस्त्रैः [1] ११। दशमे च वर्षे कलिङ्ग-राजवंशानां टतीय-युगसर्गावसाने कलिङ्गपूर्वराजानां यशस्सत्कारं कारयति शतसहस्रः [1] १२। एकादशे च वर्षे [-] मणि-रत्नैः सह याति [] [-] कलिङ्गपूर्वराज-निवेशित-पृथूदक-दर्भ लागले निष्कासयति [.] अनुपदर्भवनञ्च त्रयोदशवर्ष-शत-कृतं भिनत्ति तिमिरहद-संख्यातम् [1] १३। हादशे च वर्षे [-] शतसहस्त्रैः वित्रासयति उत्तरापथ-राजान् [] [-] मागधान् च विपुलं भयं जनयती हस्त्यखं गङ्गायां पाययति [, मागधानाञ्च राज्ञां बृहस्पतिमित्रं. पादौ वन्दयति [, नन्दराज-नौतं कालिङ्ग-जिनासनम् अङ्गमगधेभ्यः कलिङ्गमानयति हय-गज-सेनावाहनसहनैः [.] अङ्ग-मगध-वासिनः पादौ वन्दयति [] [-] वीथि चत्वर-पलिघान् गोपुराणि शिखराणि निवेशयति [] शतं वासुकयो रत्नं प्रेषयन्ति [.] अद्भ तानाश्चान् हस्यख-पशून् परिहारयन्ति[,] मृग-हय-हस्तिन: उपनामयन्ति[] पाण्ड्यराजा विविधाभरणानि मुक्ता-मणि-रत्नानि आहारयति इह शतसहस्त्रसंख्यकानि [] [-] सिनः वशोकारयति [i] १४। त्रयोदशे च वर्षे सुप्रवर्त्त-विजय-चक्रे कुमारो-पर्वते अर्हतः परिनिवसतो हि काय-निषीदों राजभृत्यैः राजधाटभिः राजपुत्रः राजमहिषोभिः खारवेलेन श्रीमता सप्तदश-लयन-शतं कारितम् [1] For Private And Personal Use Only
SR No.020516
Book TitleOld Bramhi Inscriptions In Udaygiri And Khandagiri
Original Sutra AuthorN/A
AuthorBenimadhab Barua
PublisherUniversity of Calcutta
Publication Year1929
Total Pages354
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy