SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INSCRIPTION OF KHĀRAVELA 39 १५। [-] सत्कृत-श्रमणेभ्यः सुविहितेभ्यश्च शतस्य दिशां यतिभ्यः तापसर्षिम्यः लयनं कारयति []] अर्हविषीद्याः समीपे प्राग्भारे वराकरसमुत्थापिताभिरनेक-योजनाहिताभिः पञ्चविंशच्छतसहस्राभिः शिलाभिः शिलास्तम्भान् च चैत्यानि च कारयति [.] पाटलिक-चत्वरे च वैदूर्य-गर्भ स्तम्मान् प्रतिष्ठापयति पञ्चसप्तति-शतसहस्रः [] [वैदूर्य-नील-व्यवच्छिन्नं चैत्ययष्टाईशतकं तिर्यक् उत्पादयति [1] १६। क्षेमराज: स [] वई-राजः स [1] इन्द्रराजः स [5] धर्मराजः पश्यन् शृण्वननुभवन् कल्याणानि [-] गुण विशेष-कुशल: सर्व-पाषण्ड-पूजकः सर्व-देवायतन-संस्कार-कारकः अप्रतिहत-चक्र-वाहन-बल: चक्रधरः गुप्तचक्रः प्रवर्त-चक्र: राजर्षि-वंश-कुल-विनिःसृतो महाविजयो राजा खारवेल-श्रीः [1] For Private And Personal Use Only
SR No.020516
Book TitleOld Bramhi Inscriptions In Udaygiri And Khandagiri
Original Sutra AuthorN/A
AuthorBenimadhab Barua
PublisherUniversity of Calcutta
Publication Year1929
Total Pages354
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy