SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TEXT AS IT READS IN SANSKRIT १। नमोऽहंद्राः [] नमः सर्वसिद्धेभ्य: [u] आर्येण (वोरण इति वा) महाराजन महामेघवाहनेन 'चेत'-राजवंशवर्धनेन प्रशस्त-शुभ लक्षणन चतुरन्त-रक्षण-गुणोपेतन कलिङ्गाधिपतिना श्री-खारवेलेन पञ्चदश-वर्षाणि श्रो-कड़ार-शरोरवता कोडिताः कुमारकोड़ाः [1] ततो लेख-रूप-गणनाव्यवहार विधि-विशारदेन सर्वविद्यावदातेन नव-वर्षाणि यौवराज्यमेव शासितम् [1] सम्पूर्ण-चतुर्विंशति-वर्षः स इदानों वईमान-शेष-यौवनामिविजयस्ततोये कलिङ्ग-राजवंशे पुरुष-युगे महाराजाभिषेचनं प्राप्नोति [1] २। अभिषिक्त-मात्रश्च प्रथमे वर्षे वात-विहत-गोपुर-प्राकार निवेशनं प्रतिसंस्कारयति कलिङ्गनगरे [,] गभीर-शीतल-तड़ाग-पालीश्च बन्धयति [] सर्वोद्यान-प्रतिसंस्थापनञ्च कारयति पञ्चविंश-शतसहस्त्रैः [] प्रकृतीच रस्त्रयति [1] ३। हितोये च वर्षे अचिन्तयित्वा शातकर्णि पश्चिमां दिशं हय-गज-नररथ-बहुलं दण्डं प्रस्थापयति [.] कलिङ्गागतया च सेनया वित्रासयति अश्मकनगरम्' (ऋषिक-नगरमिति वा) [1] ४। तृतीये पुनर्वर्षे गन्धर्ववेद-बुधः दर्प-नृत्त-गीत-वादित्र-सन्दर्शनैरुत्सवसमाज-कारणाभिश्च क्रीड़यति नगरौम् [1] ५। तथा चतुर्थे वर्ष विद्याधराधिवासं अर्कतपुरं कलिङ्ग-पूर्वराजानां धर्मेण वै नौत्या वै प्रशासयति सर्वत्र धर्मकूटेन [.] भीत-त्रस्तान् च निक्षिप्त-छत्रभृङ्गारान् हत-रत्न-स्खापतेयान् सर्व-राष्ट्रिक-भोजकान् पादौ वन्दयति [i] ६। पञ्चमे चेदानी वर्षे नन्दराजेन त्रिवर्षशतात् पूर्वमुद्घाटितं तनशूलीयघमनः प्रणालों नगरं प्रवेशयति [5] शतसहस्त्रैश्च खानयति [1] । अभिषिक्तश्च [षष्ठे वर्षे राजश्रियं सन्दर्शयन् सर्व-करपणाद्यनेकानुअहान् शतसहस्रसंख्यकान् विसृजति पौर-जानपदे [1] 1. पाठान्तर-कृष्णवेणागतया......भूषिक-नगरम् । (37) For Private And Personal Use Only
SR No.020516
Book TitleOld Bramhi Inscriptions In Udaygiri And Khandagiri
Original Sutra AuthorN/A
AuthorBenimadhab Barua
PublisherUniversity of Calcutta
Publication Year1929
Total Pages354
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy