SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TEXT AS IT READS IN THE ORIGINAL १। नमो अरहंतानं [1] नमो सव-सिधानं [1] ऐरेन वेरेन इति वा महाराजेन महामेघ-वाहनेन चेतराजवंसवधनेन पसथ-सुभ-लखनेन चतुरंतरखण-गुण-उपेतेन कलिंगाधिपतिना सिरि-खारवेलेन पंदरस-वसानि सिरिकड़ार-सरीरवता कौड़िता कुमार-कोड़िका [1] ततो लेख-रूप-गणनाववहार-विधि-विसारदेन सवविजावदातन नव-वसानि योवरजं व सासितं [1] संपुण-चतुवी सति वसो सोदानि-वधमान-सेसयोवनाऽभिजयो ततिये कलिंगराजवंसे पुरिस-युगे महाराजाभिसेचनं पापुनाति [1] २। अभिसितमतो च पधमे वसे वात-विहत-गोपुर-पाकार-निवेसनं पटिसंखारयति कलिंग-नगरि [] गभोर-सोतल-तड़ाग-पाडियो च बंधापयति [] सवयान-पटिसंठापनं च कारयति पनतोसाहि सत-सहसेहि [1] पकतियो च जयति [1] ३। दुतिये च बसे अचितयिता सातकणिं पछिम-दिसं हय-गजनर-रध-बहुलं दंडं पठापयति [,] कलिंगागताय च सेनाय वितामेति असकनगरं ( असिक-नगरमिति वा ) [1] ४। ततिये पुन बसे गंधव-वेद-बुधो दंप-नत-गीत-वादित-संदसनाहि उसव-समाज-कारापनाहि च कोडापयति नगरि [1] ५। तथा चवुथे वसे विजाधराधिवासं भरकतपुरं कलिंग-पुव-राजानं धमेन व नितिना व पसासयति सवत धमकूटेन [,] भीत-तसिते च निखित-छतभिंगारे हित-रतन-सापतये सव-रठिक-भोजके पादे वंदापयति [1] ६। पंचमे च दानि वसे नंदराज-तिवससत-ओघाटितं तनसुलियवाटा पनाडिं नगरं पवेसयति [.] सत-सहसहि च खनापयति [1] ७। अभिसितो च [ छढे व से राज-सिरिं संदंसयंतो सव-कर-वणअनुगह अनेकानि सत-सहसानि विसजति पोर-जानपदं [1] ८। मतमे च बसे असि-छत-धज-रध-रखि-तुरंग-सत-घटानि सक्त संदंसनं सव-मंगलानि कारयति[-] सत-सहमेहि [1] (31) For Private And Personal Use Only
SR No.020516
Book TitleOld Bramhi Inscriptions In Udaygiri And Khandagiri
Original Sutra AuthorN/A
AuthorBenimadhab Barua
PublisherUniversity of Calcutta
Publication Year1929
Total Pages354
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy