SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 32 OLD BRĀHMI INSCRIPTIONS । अठमे च वसे महति-सेनाय मधुरं अनुपतो गोरधगिरिं घातापयिता राजगहानं पपीड़[]पयति[.] एतिनं च कंम-पदान-पनादेन-संभौत-सेन-वाहनेविपमंचितं मधुरं अपयातो येव नरिदो सव-[घरवासिनं च सव-[-] गहपतिनं च [-] स [-] पान-भोजनं ददाति [.] [ कलिं गं याति [,] पलवभार-कपरुख-हय-गज-नर-रध-सह याति [.] सव-घरवासिनं च सव-राजभतकानं च सव-गहपतिकानं च सव-बम्हणानं च पान-भोजनं ददाति [, निगंथानं समणानं च [-] ददाति [-] सत-सहसेहि [1] १०। नवमे च वसे वेडुरिय-कलि[]ग-राज-निवासं महाविजय-पासादं कारयति अठतिसाय सत सहसेहि [1] ११। दसमे च वसे कलिंग-राजवंसानं ततिय-युग-सगावसाने कलिंगपुव-राजानं यस-सकारं कारापयति सत-सहसेहि [1] १२। एकादसमे च वसे [-]-मणि-रतनानि सह याति [, [-] कलिंग-पुवराज-निवेसित-पिथडग-दर्भ नगले नेकासयति । अनुपदभवनं च तेरस-वस-सत-कतं भिदति तिमिरदह-संघातं [1] १३। बारसमे च वसे [...] सत-सहसे हि वितासयति उतरापधगजानो,] [-]मागधानं च विपुलं भयं जनेतो हथीसं गंगाय पाययति[,] मागधानं च राजानं बहसनिमितं पादे वंदापयति[.] नंदराज-नोतं कालिंग-जिनासनं अंग-मगधतो कलिंगं आनेति हय-गज-सेनवाहन-सहसेहि [.] अंग-मगध-वासिनं च पादे वंदापयति [] [-] वोथि-चतर-पलिखानि गोपुरानि सिहरानि निवेसयति [,] सत वासुको रतनं पेसयंति [.] अभूतमछयियं हथीस-पसवं परिहरंति [5] मिग-हय-हथो उपनामयंति [,] पंडराजा विविधाभरणानि मुता-मणि-रतनानि आहरापयति इध सत-सहसानि [] [-]-सिनो वसी कारति [1) १४। तेरसमे च वसे सुपवत-विजय-चके कुमारी-पवते अरहतो परि निवसतो हि कायनिसौदीयाय राजभतकेहि राज-भातिहि राज-जातिहि राज-पुतेहि राज-महिसिहि खारवेल-सिरिना सतदस-लेण-सतं कारापितं [1] १५। [-] ? सकत-समण-सुविहितानं च सत-दिसानं यतिनं तापसइसिन लेणं कारयति [] अरहत-निसोदीय-समीपे पभार वराकर-समुथापिताहि अनेक-योजनाहिताहि पनतोसाहि-सत-सहसाहि सिलाहि सिल-थंभानि च For Private And Personal Use Only
SR No.020516
Book TitleOld Bramhi Inscriptions In Udaygiri And Khandagiri
Original Sutra AuthorN/A
AuthorBenimadhab Barua
PublisherUniversity of Calcutta
Publication Year1929
Total Pages354
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy