SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir २ अध्याये २ प्राज्ञिकम् । 82 था खदिर दूति वा नाराज्जातिग्रहणम्भवति, ग्ट ह्यमाण प्रस्सन्दानानारात् स्पन्दग्रहणम्, ग्टह्यमाणे चाथ जाते पृथक्वस्याग्रहणादेकमिति भानः प्रत्ययो भवति, न त्वणनां ग्टह्यमाणष्ट थक्वानां कारणतः पृथक्वस्थाग्रहणात् भात एक प्रत्ययोऽतीन्द्रियत्वादणनामिति । इदमेव च परीच्यते किमेकप्रत्ययोऽणुसंञ्चयविषय आह खिन्नति । अणुसञ्चय एव सेनावनाङ्गानि न च परीच्यमाणमुदाहरण मिति युक्तम्, साध्यत्वादिनि, दृष्टमिति चेन्न तद्दिषयस्य परीच्योपपत्तेः । यदपि मन्यते दृष्टमिदं से नात्रनाङ्गानां पृथत्तस्याग्रहणादभेदेनै कमिति ग्रहणं न च दृष्टं शक्यं प्रत्या. ख्यामिति, तथा नैवं तद्विषयस्य परीच्योपपत्तेः। दर्शनविषयएवायं परीच्यते योऽयमेकमिति प्रत्ययो दृश्यते स परीच्यते किं द्रव्यानरविषयो वाऽथाणुसञ्चयविषय इत्यत्र दर्शनमन्यतरस्य साधकं न भवति नानाभावे चानां पृथक्कस्याग्रहणादभेदेनै कमिति पहणम् | अतस्मिंस्तदिति प्र-- त्ययो यथा स्थाणौ पुरुष इति ततः किमतस्मिंस्त दिति प्रत्ययस्य प्रधानापेक्षितत्वात् प्रधान सिद्धिः, स्थाणौ पुरुषति प्रत्ययस्य किं प्रधानम्, योऽसौ पुरुषे पुरुषप्रत्ययस्तम्किान सति पुरुषसामान्यग्रहणात् स्थाणी पुरुषोऽयमिति, एवं नानाभूतेष्वे कमिति प्रामाण्यग्रहणात् प्रधाने सति भवितुमर्हति । प्रधानञ्च सर्वस्याग्रहणादिति नोपपद्यते, तस्माद भिन्न एवायमभेदप्रत्य य एकमिति, इन्द्रियान्त रविषयेष्वभेदमत्ययः प्रधानमिति चेत् न विशेष हेत्वभावाा दृष्टान्ताव्य वस्था, श्रोत्रादिविषयेषु शब्दादिष्वभिन्ने ध्वे क प्रत्ययः प्रधानमने कस्सिनेकप्रत्ययस्येति । एवञ्च सति दृष्टान्तोपादानं न व्यवतिष्ठते, विशेप हेत्वभावात्, अणषु सञ्चितेषु एकप्रत्ययः किमतस्मिंस्तत्प्रत्ययः स्थाणौ पुरुषप्रत्ययवत्, अथार्थस्य तथाभावात् तस्मिंस्त. दिति प्रत्ययो यथा शब्दस्यैकत्वादेकः शब्द इति । विशेष हेतु परियहमन्तरेण दृष्टान्तौ संशयमापादयत इति, कुम्भवत् सञ्चयमात्र गन्धादयोऽपोत्यनुदाहरणं गन्धादय इति, एवं परिमाणसंयोगस्यन्द जाति विशेषप्रत्ययानप्यनुयोक्त व्यास्तेषु चैवं प्रसङ्ग इति । एकत्वबुद्धिस्तस्मिंस्तदिति प्रत्यय इति विशेषतर्भहदिति प्रत्ययेन सामानाधिकरण्यात् एकमिदं महच्चे ति एक विषयौ प्रत्ययो समानाधिकरणौ भवतः तेन विज्ञायते For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy