SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir न्यायदर्शनवात्यायनभाष्ये सर्वाग्रहणमवयव्यसिद्धेः ॥ ३२ ॥ यद्यवयवी नास्ति सर्वस्य ग्रहणं नोपपद्यते किं तत्मवम् द्रव्यगुणकर्मसामान्य विशेषसमवायाः । कथं कृत्वा परमाणसमवस्थानं तावद्दर्शनविषयो भवतीत्यन्द्रियत्वादर. नां द्रव्यानरचावयविभूतं दर्शनविषयस्थाशे मे द्रव्यादयो ग्टह्यन्ते तेन निरधिष्ठाना न ग्टोरन्, ग्टह्यन्न त कुम्मोऽयं श्याम एको महान् संयुक्तः स्पन्दते अस्ति मृण्मयश्चेति, सन्ति चेमे गुणादयो धमी इति तेन सर्वस्य ग्रहणात् पश्यामोऽस्ति द्रव्यान्तरभूतोऽवयवोति । धारणाकर्षणोपपत्तेश्च ॥ ३३ ॥ अवयव्यर्थान्तरभूत इति संग्रहकारिते वै धारणाकर्षणे संग्रहो माम संयोगसहचरितं गुणान्तरम् । स्नेहव्यत्वकारितमपां संयोगादामे कुम्भ अग्निसङ्गात् पक यदि त्ववयविकारिते अविष्यताम् पांशुराशिप्रभृतिबप्यज्ञास्येतां द्रव्यान्तरानुत्पत्तौ च टणोपकलाधादिषु जन्तु संग्टहीतेष्वपि नाभविष्यतामिति । अथावयविनं प्रत्याचक्षाणको माभूत् प्रत्यक्षलोप इ त्यसञ्चयं दर्शनविषयं प्रतिजानानः किमनुयोक्तव्य इति। एकमिदं द्रव्यमित्यै कबुड्वे विषयं पर्यनयोज्य: किमेकबुद्धिरभिवार्थविषया, आहो नानार्थविषयेति । अभिन्नार्थ विषयेति चेत् अर्थान्तरानुज्ञानादवर्यावसिद्धिः, नानार्थ विषयेति चेत् भिन्नष्वे कदर्शनानुपपत्तिः। अनेक स्मिन्नेक इति ब्याहताबुद्धिर्न दृश्यत इति । सेनावनवद्ग्रहणमिति चेन्नातीन्द्रियत्वादणूनाम् __ यथा सेनाङ्गेघु वनाङ्गेषु च दूरादग्टह्यमाणटथक्वेष्वे कमिटमित्यु पपद्यते बुद्धिः, एवं परमाणुष सञ्चितेष्पग्टह्यमाणटयत्वे ध्वे कमिदमित्यु पपद्यते बुद्धिरिति, यथाऽग्टह्यमाण पृथक्वानां खलु सेनावनाङ्गानाकारात् कारणान्सरतः पृथकस्याग्रहणम्, अथाऽम्ट ह्यमाणजातोनां पलाश इति For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy