SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir न्यायदर्श नवात्यायनभाष्य यमहत् तदेकमिति ॥ अणुसमहातिशयग्रहणं महत्पत्यय इति चेत् मोऽयममहत्खणषु महत्पत्य यो ऽतस्मिंस्तदिति प्रत्ययो भवतीति, किचातः अतसिंस्त दितिप्रत्ययस्य प्रधानापेक्षितत्वात् पधानसिद्धिरिति भवितव्यं महत्येव महत्प्रत्ययेनेति । अणुशब्दो महानिति च व्यवस यात् पधानसिद्धिरिति चेत् न मन्दत बतायहमियत्तानवधारणात् यथा द्रव्येऽणुः शब्दोऽल्यो मन्द इत्येतस्य ग्रहणम्, महान् शब्दः पटु तोब इत्येतस्य पहपम् । कस्मात् इयत्तानवधारणात् न ह्ययं महान् शब्द इति व्यवस्थनियानयमित्यवधारयति । यथा वदरामल कविल्वादीनि संयुके दूमे इति च द्वित्वसमानाश्रयं प्राप्तिग्रहणम्, हा समुदायावाश्रयः संयोगस्येति चेत् कोऽयं समुदायः। पाप्तिरनेकखाऽनेका वा प्राप्तिरेकस्य समुदाय इति चेत् पाप्लेरग्रहणं प्राप्ताश्रितायाः संयुके दूमे वस्तुनी इति नात्र हे पाप्ती संयुक्ने ग्दह्येते, अनेकसमूहः समुदाय इति चेन्न हिन्वेन समानाधिकरणस्य ग्रहणात् दाविमौ संयकावर्थाविति पहणे मति नानेकससदायाश्रयः संयोगो ग्टह्यते न च इयोरवोर्यहणमस्ति तस्मान्महती वित्वाश्रयभूते ट्रव्यसंयोगस्य स्थानमिति प्रत्यासत्तिः प्रतीक्षा तावता संयोगो नार्थान्तरमिति चेत् नार्थान्तर हेतुत्वात् संयोगस्य शब्दरूपादिस्यन्दानां हेतुः संयोगो न च द्रव्ययोगुणान्तरोपजननमन्तरेण शब्दे रूपदिषु स्पर्श च कारणत्वं ग्टह्यते तस्माद्गुणान्तरं प्रत्ययविषयश्चार्थान्तरं तत्प्रतिषेधो वा कुण्डली गुरुरकुण्डलखान इति संयोगबुद्धेश्च यद्यर्थान्तरं न विषयः अर्थान्नरप्रतिषेधस्तईि विषयस्तत्र प्रतिषियमानवचनं संयुक्त द्रव्ये इति यदर्थान्तरमन्यत्र दृष्टमिह प्रतिषियते तहत व्यमिति योर्महतोराषितस्य ग्रहणानावाश्रय इति जातिविशेषस्य प्रत्यायानुत्तिलिङ्गस्याप्रत्याख्यानम् प्रत्याख्याने वा प्रत्ययव्यवस्थानुपपत्तिः । व्यधिकर, गास्यानभिव्यक्तरधिकरणवचनम्, अणुभमवस्थानम् विषय इति चेत्, मानाप्राप्तसामर्थ्यवचनम् । किमप्राप्त अणुसमवस्थाने तदाश्रयो जातिविशेषो ग्टह्यते अथ प्राप्त इति, अप्राप्न ग्रहणमिति चेत् व्यवहित. स्थाणसमानस्थामस्याप्युपलबिमसङ्गः, अव्यवहितेऽणुसमवस्थाने ६दात्रयो जातिविशेषो ग्टह्येत, प्राप्त ग्रहणमिति चेत्, मध्यपरभागयोरप्राप्ताव For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy