SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir २ अध्याये १ आह्निकम् । २२५ यस्वावछिन्न कारणता प्रतियोगिक कार्यताशालि त्यस्य वा लक्षणस्य सम्यक्त कृतमात्म मनोयोगाद्यनुप्रवेशेनेति परिष्कतं चेदमधस्तात् इदं न सूत्र किन्तु भाष्यमिति केचित् ॥ क ॥ [सुप्तव्यासक्रमनसाञ्चेन्द्रियार्थयोः सन्निकर्षनिमित्तत्वात् ॥ समाध्यन्त रमाह । ज्ञानस्येति शेषः सप्तानां व्यास तमनसाञ्च धनगर्जितादिना श्रोत्रसन्निकर्षाहयादिना त्वक्सन्त्रिकर्षाच्च द्रागेव ज्ञानोत् - पत्तेरिन्द्रियार्थ सन्निकर्षस्य प्राधान्यम् ॥ ख ॥ युत्यन्तरमाह। ज्ञान विशेषाणां तैरिन्द्रियार्थमन्त्रिक रप देशोविशेषणं व्या प्रत्ति: प्राममनोयोगादिकं हि न व्यावर्तकं तज्जन्यत्वस्य ज्ञानान्तरमाधारणत्वात् एवमिन्द्रियमनोयोगजत्वमपि न लक्षणं मानसेव्या नः परे तु तैरिन्द्रियैनि विशेषाणां प्रत्यक्षविशेषाणामपदेशोभाषणं यतस्ते नेन्द्रियार्य सन्निकर्षस्य प्राधान्यं भापन्ते हि चाक्षुषं प्रत्यक्षं रासनं प्रत्यक्षमिती त्याहुः नव्यास्तु प्रत्यक्षविशेषाणामिन्द्रियैर पदेशो यतोऽतचाक्षु धादिघटितविशेषलक्षण न्यपि सम्भवन्ति चाक्षुषत्यनु मित्य वृत्ति जातिमत्वादीनि लक्षणानराण्यपि टूटव्यानी त्या शयं वर्णन्नि || २५ ॥ __ इन्द्रियार्थ सन्निकर्पी न हेतुरन्वयव्यभिचारादित्याशयेन शङ्कते । गोतवणादि काले चक्षर्घटसंयोगादौ विद्यमानेऽपि चानघा देव्याह तत्वे इन्द्रियार्थसंयोगो न हेतु रित्यर्थः ॥ २६ ॥ ___समाधत्ते। अर्थ विशेषस्य गीतादेः प्राबल्यात् बुभत्मितत्व होतादिश्रवणं नथा च गोनशुव पाश्चाक्षुषादिप्रतिबन्धक त्वात् प्रतिबन्ध काभावस्य च कार्यार्जकत्वात्तत् सहकारेण चेन्द्रियाओं सन्निकर्षस्य हेतृत्वमतः पूर्वपक्षो न युक्त इति परे तु इन्द्रियार्थसन्नि कर्षस्य हेतुत्वमित्यन इन्द्रियमनोयोगादेर हेतुत्वमिति भान्तः शङ्कते व्याहतत्वाद हे तुः इन्द्रियार्थसन्निकर्षस्यैव हेतत्वमित्यत्र यो हेतरुक्तः स न युक्तः कुतः व्याहतत्वात् दून्द्रियमनयोगादे है तुताया अभ्युपगमात्तयाघाता पत्तेः भ्रम खण्डयति नार्थ For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy