SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir २२६ न्यायसूत्तौ । विशेषप्राबल्यात् नास्ति व्याघातः कुतः व्यर्थविशेषस्य इन्द्रियार्थस्य मात्रल्यात् तथा चेन्द्रियार्थसन्निकर्ष प्राधान्यार्थं हि पूर्वमुक्त' नत्वितरनिषेधार्थमिति || ২७ || ननु सति प्रत्यक्षस्य प्रमाणान्तरत्वे तक्षण परीक्षासच्छछते । तदेव तु नास्तीत्याशङ्कते | प्रत्यक्षत्वेनाभिमतं घटादिज्ञानमनुमानमनुमितिरेकदेशस्य यहणः नन्तरमुपलब्धे स्तथाचेक देश यहणात्मक लिङ्गज्ञान पुरोभागस्य जन्यत्वाह, चादिज्ञानमनुमितिरित्यर्थः ॥ २८ ॥ समाधत्ते । प्रत्यन्तमनुमानमिति न प्रत्यचत्वावच्छ देनानुमितित्व' नेत्यर्थः यावत्तावदुपलम्भात् यावत्तावतोऽपि यस्य कस्यचिद्भागस्य प्रत्यक्षेणेन्द्रियेणोपलम्भादुपलम्भस्य त्वयाप्यभ्युपगमात् इदमुपलचणं यदगम्वादिपत्यन्नस्यावारणात् न प्रत्यक्षमात्र निषेधद्रत्यपि बोध्यम् ॥ २६ ॥ > यदपि वृचादिज्ञानस्यानुमितित्वमिति तदपि दूषयति । न च नवेत्यर्थः न चैकदेशस्यैवोपलब्धिरित्यपि युक्तं श्रवयविद्भावात् यतोहि व्यवयव्यस्ति यतस्तदवयव प्रत्यच कालेऽवयविनोऽपि प्रत्यक्षं न व्याहतं तेनापि सह चतुः संयोगादिसत्त्वादिति भावः ॥ १० ॥ IT समाप्त प्रत्यच परीक्षा प्रकरणम् ॥ १४ ॥ वयविसङ्गावादिति हेतुसाधन योपोद्वातस त्यावयविप्रकरणमारभते । अत्र चावयविनि सन्देहः साध्यत्वादिति यथा श्रुतार्थो न सङ्गच्छते वज्रप्रादौ व्यभिचारात्तस्मादयमर्थः वयविनि साध्यत्वादसिद्धत्वात् सन्देहोऽवयविसङ्गावादित्युक्तहेतोस्तथाच सन्दिग्धा सिङ्गो हेतुरित्यर्थ: तत्व च द्रव्यत्व स्पर्शवत्त्वं वा त्वव्याप्यं न वेत्यादयोविप्रतिपत्तयः तत्र सकम्पत्वाकम्पत्वरक्कत्वा रक्त त्वा तत्वानावृतत्वादिलचणविरुद्धधम्मध्यासादेकोऽवयवी न सम्भवति तथाहि शाखावच्छ ेदेन कम्पो मूलावच्छ ेदेन तद्भावोऽप्युपलभ्यते न चैकस्मिन्नेव द्रव्ये एकदेव विरुद्धधर्मयसमावेशः सन्भवति तस्मादवयवा एव तथाभूता नत्वन्योऽवयवी मानाभा वात् . . एवं महारजन र लैकदेशस्यांशुकस्य दशाव को देनारक्तत्वोपलम्भादेषं त्याङ्कत ष्टष्ठादेरनावृतत्योपलम्भादवसेयं इति बौद्धानां पूर्वपचः व च For Private And Personal N
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy