SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir २२४ न्यायसूत्रत्तौ। नन्वात्ममनोयोगादेः कारणत्वमेव नास्तीत्याशङ्कायामाह । शरी. रावछिन्नस्यात्मनो मनसा यः सन्निकर्ष सदभावे न प्रत्यक्षोत्पत्तिर्यतोऽत आत्ममन: मंयोगस्य कारणत्वमावश्यकम् । प्रत्यक्षोत्यत्तिरिति प्रकृतं ज्ञानोत्पत्तिरिति विवक्षितम् ॥ २१ ॥ ___ नन्वेवं दिगादीनामपि कारणत्वं स्थादित्याशङ्कते । यथाकथचित्पोर्खापर्यस्य तत्त्वापि सत्यात्तेषामन्यथा सिड्विचेत्मकतेऽप्ये - वम् ॥ २२॥ अनोत्तरमभिधातुमाह । श्रात्मनो मावरोधोऽसंग्रहः कारण त्वे नेति म कुतः जामलिङ्गत्वात् ज्ञानं लिङ्ग यस्य तत्तथा ज्ञानं हि भावकार्य समवायिकारणं साधयति तच्च परिशेषादात्मैव दिगादीनाञ्च कारणत्व न मानमिति भावः इत्यञ्च समवायिकारणस्थात्मनोमनसा संयोग ऽसमवा यि कारणमिन्यप्यर्थात् सिद्धम् ॥ २३ ॥ - आत्मशरीरादिसंयोगस्य कुतो नासमवायिकारणत्वमित्यतो मनमः प्राधान्ये युक्तिमाह ! नानवरोध इत्यनुवर्तते इन्द्रियमनोयोगहारा ज्ञानायौगपद्यनियामकत्वान्ममसोऽपि हेतुत्वमावश्य कमिति शरीरमनोयोगादेश्च न तन्नियामकमिति भावः इत्यञ्चात्ममनः संयोगसासमवायिकारणत्वं युक्तम् ॥ २४ ॥ प्रत्यक्षनिमित्तत्वाच्चेन्द्रियार्थयोः सन्निकर्षस्य पृथवचनम् ॥] सिद्धान्तसूत्रम् । प्रत्यक्ष निमित्तत्वात् प्रत्यक्षासाधारणकारणत्वात् अयमर्थः प्रत्य नसूत्रे इन्द्रियार्थ विकर्षाभिधानं हि न कारणाभिधित्मया ये नाममनोयोगाद्यनभिधानेन न्यू नत्वं अपितु लक्षणाभिप्रायेण नव च सामग्रीघटि तस्येवासाधारणकारणघटि तस्यापि लक्षणस्य सुवचत्वादिन्द्रियार्थसन्निकर्षस्य चासाधारणत्वात् पृथग्वचनम् अात्ममनः संयोगादिसाधारणकारणावच्छिद्य लक्षणघट कनया वचनं युक्तम् अयं भावः इन्द्रियार्थसनिकपत्रावछिन्न कारणताप्रतियोगिककार्य ताशालित्वस्य इन्द्रि For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy