SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir ३ अध्याये २ आह्निकम् । ११७ भानसाधनः संस्कारो ज्ञानमिन्यच्यते ज्ञानसंखतरात्म प्रदेशः पायेण मनः सविनष्यते श्रात्मममःमत्रिकर्षात् मृतयोऽपि पर्यायेन भवन्तीति॥ नान्तःशरौरवृत्तित्वान्मनसः ॥ २७ ॥ सदेहस्यात्मनो मनसा संयोगो विपच्यमानकर्माशयसहितो जीवनमिध्यते । तवास्थ प्राक् प्रापणादन्तःशरीरे वर्तमानस्य मनसः भर राहहिनिसंस्कृतैरात्म प्रदेशैः संयोगो नोपपद्यत इति ॥ साध्यत्वादहेतुः ॥ २८॥ विपच्यमाभकर्माशयमात्र जीवनम्, एवञ्च मति माध्यमन्त शरीरवृत्तित्वं मनम इति ॥ स्मरत: शरीरधारणोपपत्तेरप्रतिषेधः ॥ २६ ॥ सम्पूर्षया खल्वयं मनः परिणदधानः चिरादपि कञ्चिदर्थं परति सरतच शरीरधारणं दृश्यते यात्ममन:सविकर्षजच प्रयत्नो द्विविधः धारकः प्रेरकस, निस्ते च शरीराइहिमनसि धारकस्य प्रयत्नसाभावाहुरुत्वात्मतमं स्यात् शरीरस्य भरत इति ॥ न तदाशुगतित्वान्मनसः॥३०॥ प्राशुगति मनस्तस्य वहिः शरीरादात्म प्रदेशेन ज्ञानसंस्कृतेन मनि. कर्षः प्रत्यागतस्य च प्रयत्नोत्पादनमुभयं यज्यत इति, उत्याद्य वा धारक भयनं शरीरानिःसरणं मनसोतलवोपपन्न धारणमिति ॥ न स्मरणकालानियमात् ॥ ३१ ॥ किञ्चित् शिमं कार्यते किञ्चिविरेण, यदा चिरेण तदा समर्षया ममसि धार्थमाणे चिन्ताप्रबन्धे सति कचिदर्थस्य लिङ्गभूतस्य चिन्तनमाराधितं सहति हेतर्भवति तवैतचिरनिश्चरिते मनसि नोपद्यते इति, For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy