SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir न्यायदर्शनवात्यायनभाष पम् तस्य चाबौग बामणत्वात् मनसः, अयोगपद्यादत्तत्म ति युगपजजानानामात्मगुणत्वेऽपीति । यदि पुनरात्मेन्द्रियार्थपत्रिकर्षमात्रादुगन्धादिज्ञानमुत्पद्यते । नोत्पत्तिकारणानपदेशात् ॥ २३ ॥ आत्मेन्द्रियन्त्रिकर्ष मात्राइन्धादिज्ञानमुपद्यत इति नालेात्पत्तिकारमपदिश्यते ये नैतत् प्रतिपद्येमहीति । विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्गः ॥२४॥ दामगुणत्वेऽपि तुल्यमित्येतदनेन समुचीबते। द्विविधो हि गुणभाशहेतः, गुणानामात्रयाभावो विरोधी च गुणः, नित्यत्वादाममोग्नुपपद्रः विरोधी च बुद्धे गुणो न ग्टह्यते तबादामगुणत्व मति पनि. व्यवसङ्गः ॥ अनित्यत्वग्रहाबुद्देव॒यन्तरादिमाशः शब्दवत् ॥२५ अनित्या बुद्धिरिति सर्वशरीरिणां प्रत्यावेदनीयमेतत् ग्टद्यते च बुद्धिसन्नानस्तन बड़े बुधनरं विरोधी गुण रत्यनुमोयते, यथा शब्दसन्नाने शब्दः शब्दानरविरोषीति, बसने येष जानकारितेषु संसारेष स्मृति हेतुम्बात्मसमवेतेयात्ममनसोच सत्रिकर्षे सनाने महति हेतौ सति न कारणखाबोमपद्यमशीति युगपत् मुक्या प्रादुर्भवेयुः वदि बुद्धिरात्मगुगः स्वादिति । तत्र कवि सबिवर्ष खायोगपश्चनपपादयिषसाह । ज्ञानसमवैतात्मप्रदेशसन्निकर्षान्मनसः स्मृत्युत्पत्तेर्न युगपदुत्पत्तिः ॥२६॥ For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy