SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir ११८ न्यायदर्शनवात्यायनभाणे शरीरमयोगानपेक्षशात्मन संयोगो व स्मृति हेतुः शरीरख भोगावतमत्वात् उपभोगायतनं पुरुषस्य ज्ञातः शरीरं न ततो निश्चरितस्य मनस अात्मसंयोगमात्र ज्ञानसुखादीनामुत्पत्तौ कमाते, लामो वा शरीरवैयर्थ भिति आत्मप्रेरणयदृच्छाजताभिश्च न संयोगविशेषः३२ आत्मप्रेरणेन वा मनसो बहिः शरीरात् संयोगविशेषः स्यात्, यडया वाकस्मिकतया, जतया वा मनसः सर्वथा चानुपपतिः, कथम् स्मत्तव्यत्वादि छातः सरज्ञानासंभवाज, यदि तावदात्माऽमुध्यार्थस्य स्मृति हेतुः संस्कारः अमुभिनात्मप्रदेशे समये तस्तेन मनः संयज्यतामिति मनः गैरयत्ति तदा सत एवासावर्थो भवति न मर्तव्यः। न चात्म प्रत्यक्ष प्रात्मप्रदेशः संखारोवा तत्रानुपपन्नात्म प्रत्यक्षेण संवित्तिरिति, सुस्मर्षया पायं मनः प्रणिदधानचिरादपि कञ्चिदयं परति नाकमात्, चत्वञ्च मनसोनास्ति मान प्रतिषेधादिति, एच। व्यासक्तमनसः पाद व्यथनेन संयोगविशेषेण समानम् ॥ ३३॥ यदा खल्वयं व्यासकामनाः कचिद्दे शे शर्करयां कण्टकेन वा पादव्यथभमानोति तदात्ममनः संयोगविशेष एषितव्यः, दृष्ट हि दुःखं दुःखवेदमञ्चेति तनायं समानः प्रतिषेधः, यह च्छया तु विशेषो माकमिकी क्रिया, भाकस्मिकः संयोगः इति, कर्मादृष्टसुपभोगार्थ क्रियाहेरितिचेत समानम्, कर्मादृष्ट पुरुषस्थ पुरुषोपभोगार्थमनसि क्रियाहेतरेवं दुःख दुःखसं ये दनञ्च सिध्यतीत्ये बच्चेन्नन्यसे समानं मतिहेतावपि संयोगविशेषो भवितुमर्हति । तत्र यदुक्तंमात्मप्रेरणाय छाताभिश्च न संयोगविशेष মনির খুনি মূল মনিষী নান:মীদিলাননি : खल्लिदानीं कारणयोगपद्यमगावे युगपदमरणय हेरिति । प्रणिधानलिङ्गादिज्ञानानामयुगपद्भावायुगपदस्मरणम् ॥ ३१॥ For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy