________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरुः ।
तादृनीतिफलं बुधैर्निगदितं ब्रह्मादिकीटान्तकं
सर्व नीतिफलं विचार्य मतिमांस्तस्माच्छुभां तां श्रयेत् ॥ ७ ॥ शुभेति:- अशुभाया अप्युपलक्षणं तु तच्च ब्रह्मादिकीटान्तकमिति सुस्थम् । असावपि नीतेरेव यत्फलं ब्रह्मादिशुभपदवीलाभः । असावपि च नीतेरेव यस्याः कीटादिनिनिन्द्ययोन्याप्तिरिति तात्पर्यम् । एतदेव निबध्नाति ।
Acharya Shri Kailassagarsuri Gyanmandir
आसीत्स कोऽपि जन्तुर्येनाहो स्वीयबुद्धिवैकल्यात् संप्राप्य कीटयोनिं चण्डालसृतौ सुखेनास्ताम् ॥ ८ ॥ अहो स्वबुद्धिवैकल्यान्मनुजाः पशुतां गताः । ताड्यमानाः पुरो यान्ति नासासप्रोतरज्जवः ॥ ९॥ बुद्धिवैकल्यमाहात्म्याद हो मलिन कर्मतः ।
केचिद्विचेतना लोके स्थावरत्वमुपागताः ॥ १० ॥
(२ब) विचेतना विरुद्धबुद्धयः शास्त्रविरुद्धकारिण इत्यर्थः । केचिद्विमोहितधियः क्रूरकर्मस्वभावतः संभूता भीमनरकोदरगद्दरपूरका । इत्थं सूचिकटाहाख्यन्यायमार्गेण पण्डितैः नीतिशक्तिः परं ज्ञेया तत्तच्छक्तिस्वरूपिणी स्वयं स्वातन्त्र्यशक्तिं तां स्वीकृत्य परमेश्वरः अंशांशिकातोऽप्यन्यत्र' यत्तां स्थापितवानभूत् ।
येतां समन्ववेक्षन्ते तेऽत्र सम्यग्व्यवस्थिताः ।
मनाक् प्रच्यवते तस्याः क्षणात् स्युः पदच्युताः ॥ ११ ॥ तथा च निदर्शयति ।
1 Corrupt.
अस्तीन्द्रपदवीरम्यास्थानं तस्य महीशितुः । तच्छक्तिपालनाद्भुक्ता कैर्न धीरैर्गतज्वरम् ॥ १२ ॥ तथा हि भुवने वास्मिन्सिद्धराज्ञां द्वयी गतिः । सूर्यासोमविभेदेन नयोऽसौ तत्र कारणम् ॥ १३ ॥ सगरभगीरथजनका इक्ष्वाकोर्ये' धरणिभतृतां याताः । संस्थाप्य कीर्तिममलामिह ते यत्संस्थिताश्च सा नीतिः ॥ १४ ॥
For Private and Personal Use Only