SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नीतिकल्पतरुः । तादृनीतिफलं बुधैर्निगदितं ब्रह्मादिकीटान्तकं सर्व नीतिफलं विचार्य मतिमांस्तस्माच्छुभां तां श्रयेत् ॥ ७ ॥ शुभेति:- अशुभाया अप्युपलक्षणं तु तच्च ब्रह्मादिकीटान्तकमिति सुस्थम् । असावपि नीतेरेव यत्फलं ब्रह्मादिशुभपदवीलाभः । असावपि च नीतेरेव यस्याः कीटादिनिनिन्द्ययोन्याप्तिरिति तात्पर्यम् । एतदेव निबध्नाति । Acharya Shri Kailassagarsuri Gyanmandir आसीत्स कोऽपि जन्तुर्येनाहो स्वीयबुद्धिवैकल्यात् संप्राप्य कीटयोनिं चण्डालसृतौ सुखेनास्ताम् ॥ ८ ॥ अहो स्वबुद्धिवैकल्यान्मनुजाः पशुतां गताः । ताड्यमानाः पुरो यान्ति नासासप्रोतरज्जवः ॥ ९॥ बुद्धिवैकल्यमाहात्म्याद हो मलिन कर्मतः । केचिद्विचेतना लोके स्थावरत्वमुपागताः ॥ १० ॥ (२ब) विचेतना विरुद्धबुद्धयः शास्त्रविरुद्धकारिण इत्यर्थः । केचिद्विमोहितधियः क्रूरकर्मस्वभावतः संभूता भीमनरकोदरगद्दरपूरका । इत्थं सूचिकटाहाख्यन्यायमार्गेण पण्डितैः नीतिशक्तिः परं ज्ञेया तत्तच्छक्तिस्वरूपिणी स्वयं स्वातन्त्र्यशक्तिं तां स्वीकृत्य परमेश्वरः अंशांशिकातोऽप्यन्यत्र' यत्तां स्थापितवानभूत् । येतां समन्ववेक्षन्ते तेऽत्र सम्यग्व्यवस्थिताः । मनाक् प्रच्यवते तस्याः क्षणात् स्युः पदच्युताः ॥ ११ ॥ तथा च निदर्शयति । 1 Corrupt. अस्तीन्द्रपदवीरम्यास्थानं तस्य महीशितुः । तच्छक्तिपालनाद्भुक्ता कैर्न धीरैर्गतज्वरम् ॥ १२ ॥ तथा हि भुवने वास्मिन्सिद्धराज्ञां द्वयी गतिः । सूर्यासोमविभेदेन नयोऽसौ तत्र कारणम् ॥ १३ ॥ सगरभगीरथजनका इक्ष्वाकोर्ये' धरणिभतृतां याताः । संस्थाप्य कीर्तिममलामिह ते यत्संस्थिताश्च सा नीतिः ॥ १४ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy