________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरुः ।
अत्रार्थः । इहलोके समुद्रत्रिपथगादिदर्शनान्निर्मलां कीर्ति संस्थाप्य यत्स्वर्लोकेऽमृत
भोजिनः स्थिताः सा नीतिनतिफलमेतदित्यर्थः ।
सन्यायधियं धीराः पश्यत नीतिं च तस्य रघुसूनोः । मुनिभिः सार्धं भगवान्ययावतीर्णो भुवं पुपुषे ॥ १५ ॥ नहुष इति पुराऽभून्मेदिनीमण्डलेशः
सुचरितनयशाली कीर्ति संक्रान्तलोकः । त्रिदिवकलनदक्षं यं विचिन्त्यामरेन्द्रा
Acharya Shri Kailassagarsuri Gyanmandir
कथं वय भूमाविरलमतिमि... श...
अभिसिषिचुरवन्ध्यप्रार्थनाः स्वर्गलोके ॥ १६ ॥
गृहे स्योद्भूतेरकलिततपोवीर्यमहसः । स्वयं स श्रीनाथो निखिलभुवनाद्योऽमरगुरु
र्वतीर्योर्वीभारं सकलमनयच्छून्यकलनाम् ॥ १७ ॥ यस्मिन्कुन्तिरभूत्स कीर्तिविमलो नर्थेन्धनोद्यानलः
1 Corrupt.
सच्छ्रेयो निधिरङ्कवर्तिकमलो निर्धूतशत्रुत्रजः । येनासौ भुवि रोपिता सुविमला सत्कल्पवल्लीसुता
यस्याः पञ्चसुताः बभूवुरमला लोके फलानि ध्रुवम् ॥ १८ ॥ यस्मिन्सोऽपि बभूव रंजितप्रजः श्रीकार्तवीर्यो नृपो
येनासौ स्वशिरोब्जतर्पितभवो बद्धोविवद्रावणः । सत्कीर्तिध्वजभूषितां च धरणिं कृत्वा मृतिं लब्धवा
नाचका ... रामवत्' कृतमतिर्वीरार्ण्यपत्पङ्कजः ॥ १९ ॥ अविवत् मेषवत् । ( ३अ) अर्चीकाचीकपुत्राद्भार्गवात् । कृतमतिर्योग
प्रभावात् ।
यत्राभूच्छशबिन्दुरित्यमलधी राजा प्रजारञ्जनायस्यासन्सदने चतुर्दशमहारत्नानि सम्राट्पदं ।
For Private and Personal Use Only