SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। 'नीतेरेव फलं सर्व चित्रा या भुवनावली । तथा च दर्श्यते सम्यग्यथासौ विहितास्पदा' ॥ २ ॥ असाविति नीतिः । आश्रित्य नीतिमिह सोऽपि महोत्पलस्थः सम्यग्विधाय च परां विधिराद्यसृष्टिम् । तत्तत्पदेषु च निधाय निजांस्तनूजानास्ते सुखेन परमेश्वरयोगनिष्ठः ॥ ३ ॥' किं वो (२अ ) महिमास्य साधुजनतानन्दप्रदानोचतो वेदोक्ताखिलधर्मपालनमतिस्तत्पीडनो योगिनः । संह दनुजाधिपान्हतमतीन्यः साम्प्रतं चाप्यहो भूबिम्बं चरणाब्जरेणुभिरलं संभूषयत्यद्भुतम् ॥ ४ ॥ ईशानः स च सर्वदेवमहितो गौरीपतिः शंकरो भूतीशः स चराचरस्य जगतः कर्ताथ संहारकः । चिद्धान्ता' नियतिं नयज्ञकुशलः संस्थाप्य बद्धाजिनो जूटोत्तड (?)त्तनुर्निरंतरसुखासक्तो' भवत्संयमी ॥५॥ नयज्ञकुशलः कृती स खलु देववृन्दाधिपो विभज्य विविधाः कृतीरधिकृतांश्च रात्रिंदिनम् । गुरुं गुरुतरं धिया सुचतुरं पुरोधाय' तं विवेकनिरतोऽस्त्यलं प्रशमयन्स्थितो दानवान् ॥ ६ ॥ इत्थं यस्य यथाविधोऽस्ति विभवो नीतेः फलं तद्विदु स्तस्माद्यस्य नये रतिः सचतुरा यादृच्छुभा जायते । Corrupt. 2 Here the ms. adds the following in the margin. पूर्वजन्मसाधितनीतिरुरफलमेव ब्रह्मणो ब्रह्मत्वमिति । एवमग्रेऽपि . पुरोधाय पुरोहितं कृत्वा । For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy