SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ง g : सू. सं. विषयः पृ.सं. पूर्वादिषु चतसृषु सन्ध्यासु स्वाध्यायकरणविषेधः । कालिकश्रुतस्य पृच्छात्रयादधिकपृच्छाकरणनिषेधः । ११८-११९ दृष्टिवादस्य पृच्छासप्तकादधिकपृच्छाकरणनिषेधः । ४१९ इन्दमहादिषु चतुषु महामहेषु स्वाध्यायकरणनिषेधः । ४१९-४२० सुप्रीष्मिकादिषु चतसृषु महाप्रतिपत्सु स्वाध्यायकरण निषेधः । ४२० स्वाध्याययोग्यपौरुषीचतुष्टयस्यातिक्रमणनिषेधः । ४२०-४२१ रात्रिन्दिवे कालचतुष्टयसम्बन्धिस्वाध्यायाकरणनिषेधः । ४२१ अस्वाध्यायिके काले स्वाध्यायकरणनिषेधः । ४२२ मात्मनोऽस्वाध्यायिके काले स्वाध्यायकरणनिषेधः । ४२२ अधस्तनानाम्-आदिभूतानां-समवसरणानां (संमिलितसूत्रार्थरूपाणां) वाचानमन्तरेण उपरितन-(अग्रेतन)-समवसरणवाचननिषेधः। ४२२-४२३ आचाराङ्गप्रथमश्रुतस्कन्धगतनवब्रह्मचर्याध्ययनवाचनमन्तरेण उपरिमसूत्र (छेदसूत्र) वाचननिषेधः । ४२३ अपात्रस्य वाचनादाननिषेधः । १२३-१२४ पात्रस्य वाचनाया अदाननिषेधः । १२४-४२५ अन्यक्काय वाचनादाननिषेधः । ४२५ व्यक्ताय वाचनाया अदाननिषेध । ४२५ सदृशयोईयोर्मध्ये एकस्य शिक्षणनिषेधः । ४२५-४२६ आचार्योपाध्यायाऽनध्यापितशास्त्रवाण्या अध्ययननिषेधः । २५ अन्यतीर्थिक गृहस्थेभ्यः सूत्रार्थवाचनादान निषेधः । ४२७ २६ एवमन्यतीर्थिकगृहस्थेभ्यः सूत्रार्थवाचनाग्रहणनिषेधः । २७-३६ पार्श्वस्थादिसंसक्तपर्यन्तानां वाचनादानस्य, तेभ्यो वाचनाग्रहणस्य च निषेधपरकाणि दश सूत्राणि । १२७-४२८ पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वकमुद्देशकपरिसमाप्तिः । ॥ इति एकोनविंशतितमोद्देशकः समाप्तः ॥१९॥ : * * * * * ४२६ ४२८ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy