SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स. सं. पृ.सं. ४३५ १३ ४३५ विषयः ॥ अथ विंशतितमोद्देशकः ॥ मासिकादिपाञ्चमासिकपर्यन्तपरिहारस्थानप्रतिसेविनाम् अकपटभावेनाऽऽलोचयतां मासिकादिपाञ्चमासिकपर्यन्तप्रायश्चित्तदानम् , कपटभावेनालोचयतामेकैकमासवृद्धया पाण्मासिकपर्यन्तप्रायश्चित्त-- दानम् । पाण्मासिकप्रायश्चित्तादुपरिप्रतिकुञ्चितेऽप्रतिकुञ्चिते वा त एव षण्मासाः प्रायश्चित्तत्वेन भवन्तीति प्रतिपादकानि षट् सूत्राणि । ४२९-४३१ ७-१२ एवमेव 'बहुसो' इतिपदं संयोज्य पूर्वोक्तसदृशानि षट् सूत्राणि । एवं मासिकादारभ्य पाञ्चमासिकपर्यन्तपरिहारस्थानप्रतिसेविनामे - कत्रमिश्रितसूत्रम् । एवं 'बहुसोवि' इति पदसंयोजनमाश्रित्य मिश्रितसूत्रम् । ४३६ एवमेव 'साइरेग' सातिरेक-पदसंयोजनमाश्रित्य मिश्रितसूत्रम् । ४३६ एवम् 'बहुसोवि साइरेग' इति पदद्वयमाश्रित्य मिश्रितसूत्रम्। ४३७-४३८ 'मासिय वा साइरेगमासियं वा' इत्यादिक्रमेण पाञ्चमासिकपर्यन्त परिहारस्थानानां मध्ये एकतमपरिहारस्थानप्रतिसेविनः प्रायश्चित्तसेवन प्रकारप्रदर्शनम् । ४३९-४४२ १८-२० एवमेव प्रायश्चित्तसेवनप्रकारप्रदर्शकाणि त्रीणि सूत्राणि । ४४२-४४५ २१-२६ षाण्मासिकपाञ्चमासिकेति एकैकन्यूनमासिकपरिहारस्थानप्रस्थापि तानगारस्यान्तरापरिहारस्थानप्रतिसेवनालोचनायामारोपणाविधिप्रदर्शकाणि षट् सूत्राणि । ४४६-४४८ एवमग्रे विंशतितमोद्देशकपरिसमाप्तिपर्यन्तं परिहारस्थानप्रस्थापितानगास्यारोपणाविधिप्रदर्शकाणि विंशतिसूत्राणि । ॥ इति विंशतितमोद्देशकः समाप्तः ॥२०॥ OPPOPPPPMPPPPPPowe इति निशीथसूत्रस्य विषयानुक्रमणिका समाप्ताः ॥ ஒருருருருற் றற்ற்முறை மற்ற்ற்ற்ற ருக ४४९-४५८ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy