SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृ. सं. ४०५ १६ विषयः नौकाजलोसिञ्चननिषेधः । जलपङ्कमग्ननौकाया उत्प्लावन (उपर्युत्थापन) निषेधः । प्रतिनाविकं कृत्वा नावारोहणनिषेधः । जलप्रवाहाभिमुख-(जलप्रवाहानुसार )-गामिनीनौकारोहणनिषेधः । ४०५ योजनार्द्धयोजनवेलागामिनीनावारोहणनिषेधः । नौकाया आकर्षावण-क्षेपन-कर्षणनिषेधः । नौकाया अरित्रकादिनौकाचालकसाधनैश्चालननिषेधः । नौकादेकभाजनादिना नौकोत्सिञ्चननिषेधः । नौकागतजलागमच्छिद्रस्य हस्तादिना निरोधननिषेधः । १७-३२ नौगित-जलगत-पङ्कगत-स्थलगत-साधुदातृरूपपदद्वयस्य परस्पर विपर्यासेन दातुरशनादिग्रहणनिषेधकषोडशभङ्गात्मकानि षोडश सूत्राणि षोडशभङ्गप्रदर्शककोष्ठकं च । ४०७-४०९ ३३-९० वनक्रयणनिषेधसूत्रादारभ्य वस्त्रनिश्रया वर्षावासनिवासनिषेधसूत्र पर्यन्तानि कोरणसूत्रवर्जितचतुर्दशोदेशकगमसदृशानि अष्टपश्चाशत्सूत्राणि । ४१०-१११ ९१ पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वकमुद्देशकसमाप्तिः । ॥इति अष्टादशोद्देशकः समाप्तः ॥१८॥ ॥अथ एकोनविंशतितमोद्देशकः ।। १ विकृतस्य-(दाक्षासवादिप्रपाणकद्रवद्रव्यजातस्य ) क्रयणकापणक्रीतस्याहृत्य दीयमानस्य ग्रहणनिषेधः । ४१३ २-४ एवं विकृतस्य प्रामित्यपरिवर्तनाच्छेद्यविषयेऽपि त्रीणि सूत्राणि । ४१४-४१५ ग्लानार्थ विकृतिदत्तित्रयादधिकग्रहणनिषेधः । ४१५-४१७ विकृतिं गृहीत्वा प्रामानुग्रामविहरणनिषेधः । ४१. विकृतिगलनगालनयोः गालितविकृतेर्दीयमानस्य च ग्रहणनिषेधः । ४१७-४१८ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy