SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विषयः २३९ निम्रन्थस्य सदृशान्यनिम्रन्थाय स्वोपाश्रये सत्यवकाशेऽवकाशाऽदान- . निषेधः । ३८९ २४० एवं निर्मन्ध्या सदृशान्यनिम्रन्थीविषये सूत्रम् । ३८९-३९० २४१-२४३ मालावहृतकोष्ठायुक्तमृत्तिकोपलिप्ताशनादेर्ग्रहणनिषेधपरकं सूत्रत्रयम्। ३९०-३९१ २४४-२४७ सचित्तपृथिव्यपूतेजोवनस्पतिप्रतिष्ठिताशनादेर्ग्रहणनिषेधपरकं सूत्रचतुष्टयम् । ३९१-३९२ २४८ अत्युष्णाशनादेर्मुखशूर्पादिवायुना फूकृत्य दीयमानस्य ग्रहणनिषेधः । ३९२-३९३ २४९ अत्युष्णाशनादेर्ग्रहणनिषेधः । ३९३ २५० उत्सेकिमादिपानकानामधुनाधौतादिविशेषणविशिष्टानां ग्रहणनिषेधः । ३९३-३९४ २५१ आत्मन आचार्यपदयोग्यलक्षणप्रतिपादननिषेधः । ३९४ २५२- भिक्षोः गानहसनादिकरणनिषेधः । । २५३-२५६ मेर्यादि-तालादि-वीणादि-शङ्खादिशब्दानां कर्णश्रवणवाञ्छ्या मनसि विचारकरणनिषेधपराणि चत्वारि सूत्राणि। ३९६-३९८ २५९-२७० वप्रादिसूत्रादारभ्य ऐहलोकिकादिरूपाध्युपपत्तिपर्यन्तानि द्वादशो. देशकगमसदृशानि निषेधपराणि चतुर्दश सूत्राणि । ३९८-३९९ २९१ पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वकमुद्देशकसमाप्तिः। ४०० ॥ इति सप्तदशोदेशकः समाप्तः ॥१७॥ ॥ अथाष्टादशोद्देशकः ॥ अनर्थ (अकारणं) नावारोहणनिषेधः । ४०१-४०२ २-५ नौकाविषये क्रयण-प्रामित्य-परिवर्तनाऽऽच्छेद्यनावारोहणनिषेधविष याणि चतुर्दशोदेशकगमसदृशानि चत्वारि सूत्राणि । ४०२-४०३ ५-७ नौकायाः स्थलाजलेऽवकर्षणस्य, जलास्थले उत्कर्षणस्य च निषेधविषय ४०३-४०१ ३९५ सूत्रद्वयम् । For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy