SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स० सं० विषयः पृ० सं० ३८-३९ अन्यतीर्थिकगृहस्थैः सहोपविश्य तैः परिवेष्टितो भूत्वा वाऽऽहारपरिभोगनिषेधः । ३७५-३७६ आचार्योपाध्यायादीनां शय्यासंस्तारके पादेन संघट्टिते हस्तेनाननुज्ञाप्य (अपराधमक्षमाप्य) गमननिषेधः । ३७६-३८७ प्रमाण-गणनातिरिक्कोपधिधारणनिषेधः । ३७८ सचित्तपृथिव्यां जीवप्रतिष्ठितादिदुर्बद्धादिविशेषणविशिष्टे च स्थाने उच्चारप्रस्रवणपरिष्ठापननिषेधः । ३९८-३७९ पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वकमुद्देशकपरिसमाप्तिः । ३७९-३८. ॥इति षोडशोदेशकः समाप्तः ॥१६॥ ॥ अथ सप्तदशोद्देशकः ॥ । कौतूहलपतिज्ञाप्रकरणम् । कौतूहलप्रतिज्ञया त्रसप्राणजातस्य तृणपाशकादिना बन्धननिषेधः। ३८१ एवं बदस्य मोचननिषेधः । ३-५ कौतूहलप्रतिज्ञया तृणमुखमालिकानां करण-धरण-परिभोग निषेधपरकाणि त्रीणि सूत्राणि । ३८३-३८१ एवम्-अयोलोह-ताम्रलोहादीनां करणधरणपरिभोगनिषेधपरकाणि त्रीणि सूत्राणि । ९-११ एवम्-हारार्द्धहारादीनां करणधरणपरिभोगनिषेधविषयाणि त्रीणिसूत्राणि । ३८५-३८६ १२-१४ एवम्-आजिन( मृगचर्म )वस्त्रादीनां करण-धरण-परिभोग-निषेधविषयाणि सप्तमो देशकगमसदृशानि त्रीणि सूत्राणि । ३८६-३८७ । कौतूहलपतिज्ञापकरणं समाप्तम् । १५-७० निर्ग्रन्थेन अन्यनिम्रन्थस्यान्यतीर्थिकगृहस्थद्वारा-पादामार्जनादिसंपादन निषेधपरकाणि तृतीयोदेशगमसदृशानि शीर्षद्वौवारिकापर्यन्तानि षट्पञ्चाशत्सूत्राणि । ३८७-३८९ ७१-१२६ एवम्-निर्ग्रन्थेन निम्रन्ध्याः । १२७-१८२ एवम्-निर्गन्ध्या निम्रन्थस्य । १८३-२३८ एवम्-निम्रन्थ्या-निम्रन्थ्याः । ३८२ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy