SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सू. सं. १०४ १६१ - १९६२ १६३ विषयः चतुर्विधयाचनानिमन्त्रणा वस्त्रस्य परिज्ञानपृच्छागवेषणमन्तरेण ग्रहण निषेधः । १०५ - १६० विभूषाप्रतिज्ञया - आत्मनः पादयोरामार्जनादिनिषेधपरकाणि तृतीयोद्देशगम सदृशानि षट्पञ्चाशत्सूत्राणि । बिभूषाप्रतिज्ञया वस्त्राद्युपकरणस्य धारणधावननिषेधपरकं सूत्रद्वयम् । पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चितप्रदर्शनपूर्वक मुद्देशपरि १-३ ४-९ १० ११ १२ १३ १४-२२ २३ २४ www.kobatirth.org समाप्तिः । १५ Acharya Shri Kailassagarsuri Gyanmandir ॥ इति पञ्चदशोदेशकः समाप्तः ॥ १५ ॥ ॥ अथ षोडशोद्देशकः ॥ सागारिक-सोदक-साग्निकशय्या - वसति प्रवेशनिषेधपरकाणि त्रीणि सूत्राणि । सचि सेक्षुतल्पेशिका दिपरिभोग-विदशन- (चूषण) - निषेधः । अरण्यादिगामिनामशनादिग्रहणनिषेधः । सत्यन्यस्मिन् सुलभे देशेऽनेकदिवसगमनीयाट वीरूपमार्गे विहारेच्छया मनसि विचारकरणनिषेधः । वसुराजिक - ज्ञानदर्शनचारित्राराधकम् - अवसुराजिकत्वेन कथननिषेधः । अबसुराजिकं वसुराजिकत्वेन कथननिषेधः । वसुराजिकगणाद् अवसुराजिक गणसंक्रमणनिषेधः । ३५८-३५९ व्युद्महव्युत्क्रान्तानाम् (कलहं कृत्वा निसृस्तानाम् ) अशनादिदानाssदान-वस्त्रादिदानाssदान -- वसतिदानाऽऽदान - - वसतिप्रवेश स्वाध्यायदानाssदाननिषेधपरकाणि नव सूत्राणि । एवं सत्यन्यस्मिन् सुलभे देशे अनार्य म्लेच्छप्रत्यन्तरूप दस्युस्थानेषु विहारेच्छया मनसि विचारकरण निषेधः । २५- ३४ जुगुप्सित कुलेषु अशनादिग्रहण - वस्त्रादिग्रहण-वसतिग्रहण-स्वाध्यायकरणों-देशन- समुदेशन प्रशंसन-वाचन- ग्रहण - परिवर्तन- निषेधपरकाणि दश सूत्राणि । ३५-३७ भुक्तावशिष्टाशनादेः पृथिवी संस्तारक शिक्ककेषु निक्षेपणनिषेधपरकाणित्रीणि सूत्राणि । For Private and Personal Use Only पृ. सं. ३५९-३६० ३६० ३६२-३६४ ३६५ ३६५ ३६६ ३६६ ३६७ ३६१ ३६७-३६९ ३७० ३७१-३७४ ३७४-३७५
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy