________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
wwwimmmmwwww
गणमान्याषचूरिः उ. ५ सू० २४-२५
दीर्घसूत्रकरणनिषेधः 0 करोति, तथा 'अहितं यो साइजइ अधितिष्ठन्त वा त्वदते । यो हि आनीतं शय्यासस्तारक श्रावकायार्पयित्वा पुनरपि आज्ञामन्तरेणे तस्योपोगं करोति उपभोक्तारमनुमोदते च स प्रायश्चित्तः भागी भवति । प्रातिहारिकाऽप्रातिहारिकशय्यासंस्तारकमयितुं गतः किन्तु कारणवशाद न समपितवान् तच्च शय्यासंस्तारक तथैवावतिष्ठते तादृशं शय्यासंस्तारकं द्वितीयवारमननुज्ञाप्यं तदाज्ञामनवाप्य तस्योपभोगं करोति स प्रायश्चितभागी भवती, तथा तस्याऽऽज्ञाभङ्गादिका दोषा भवन्ति । मन: नुज्ञातस्य शय्यादेरन जोप्य पुनरुपभोगे मायित्वं मृषावदित्वं च स्यात् , तथा अदत्तादानम् अप्रत्ययः कलहः उपालम्भश्च स्यात् , यस्मादेते दोषास्तस्मात् , कारणात् समर्पितं शय्यासस्तारक द्वितीयकारमनं ज्ञाप्य न भोक्तव्यमिति सू० २३॥
सूत्रम्-जे भिक्खू सागारियसंतियं सेज्जासंथारंग पच्चप्पिणित्ती दोच्चंपि अणंणुन्नविय अहिठेइ अहिद्वैत वा साइज्जइ ॥ सू० २४॥
छाया--यो भिक्षुः सागारिकसत्कं शय्यासंस्तारकं प्रत्यर्पयित्वा द्वितीयमध्यननुशा प्याधितिष्ठति कधितिष्ठंन्तं षा स्वदते ।। सू० २४॥
चूर्णी-जे भिक्खू सागारिय' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः श्रमण: श्रंमणी वा 'सागारियसंतियं सेज्जासंथारगं' सागारिकसत्कं श्रावेकसम्बन्धि यदुपाश्रयस्थितं तत् पुनः शय्यासंस्तारकं पीठफलंकादिकं 'पच्चंप्पिणित्ता' प्रत्यये तदुपभोगाज्ञां समय तत् पुनः 'दोच्चंपि अणणुन्नषिय' द्वितीयमपि वारम् अननुज्ञाप्य श्रावकस्याज्ञामनादाय 'अहिंठेइ' अधितिष्ठति तादृशशय्यासंस्तारकस्योपभोगं करोति, तथा 'अहिठेतं वा साइज्जई' अधितिष्ठन्तमुपभोगं कुर्वन्तं वा श्रपणं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञामङ्गादिका दोषाश्चापि भवन्ति तस्मात् कारणात् तस्य तादृशस्य सागारिकसत्कशय्यासंस्तारकस्य द्वितीयवारम् अननुज्ञाप्य नोपभोगः करणीयः, न वा तदुपभोक्तुरनुमोदन करणीयमिति । सू० २४॥
सूत्रम्-जे मिक्खू सणकप्पासाओवां उण्णकंप्पासाओ वा पोंडकप्पासाओ वा अमिलकप्पासाऔं वा दीहसुत्ताई करेइ करेंत वा साईज्जई। - - छाया-यो मिशणकपिसितो था ऊर्णाकासितो वा बौण्डकासितो वा अमिलकार्यासतो वा दीर्घसूत्राणि करोति कुर्वन्तं वा स्वदते ॥सू० २५॥
For Private and Personal Use Only