SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७-९ अतीत सू. सं. विषयः २१-३० राजादीनां क्षत्रियादि-नटा-द्यश्वादि-पोषक-दमक-मर्दक-मार्जकाऽऽरोहक साहकादि-वर्षधरादि-कुब्जादिदासीरूपपरनिमित्तनिष्कासिताशनादिग्रहणनिषेधपरकाणि दश सूत्राणि । २१६-२२१ पूर्वोक्त प्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वकमुद्देशकपरिसमाप्तिः । २२२ ॥ इति नवमोद्देशकः समाप्तः॥९॥ ॥ अथ दशमोद्देशकः ॥ १-१ भदन्तं (आचार्योपाध्यायपर्यायज्येष्ठ) प्रति आगाढपरुषतदुभयवचनात्याशातनाकरणनिषेधः । २२३-२२५ अनन्त काययुक्ताहाराधाकर्माहारनिषेधः । २२६-२१८ भतीत-वर्तमाना-ऽनागतनिमित्तकथननिषेधः । २२९-२३० १०-११ शैक्षस्य विपरिणमनापहरण निषेधः । २३१-२३३ १२-१३ दिशस्य (आचार्योपाध्यायप्रवर्तिनीप्रभृतेः) विपरिणमनापहरणनिषेधः २३४-२३६ अन्यगच्छीयादेशस्यागमनकारणपृच्छामन्तरेण त्रिरात्रादपिकसंवासननिषेधः । २३६-२३७ १५ एवं साधिकरणाव्युपशमित कलहस्य त्रिरात्रादधिकसंवासननिषेधः। २३८ १६-१९ उद्घातिकानुद्घातिकविषये वैपरोत्येन कथनप्रायश्चित्ताऽदाननिषेधः २३९-२४० २०-२३ उद्घातिकमुद्घातिकहेतुमुद्घातिकसंकल्पं तत्सर्वविशेषणविशिष्टं च श्रुत्वा तैः सह संभोगनिषेधः । २४१-२४२ २४-२७ एवम्-अनुद्घातिकमाश्रित्य चत्वारि सूत्राणि । २४२ २८--३१ एवमेव उद्घातिकानुद्घातिकसंमिश्रणमाश्रित्य चत्वारि सूत्राणि । ३२ उद्गतवृत्तिकानस्तमितमनःसंकल्पस्य संस्तृतनिर्विचिकित्सासंपन्नस्य गृहीताशनादेरनुद्गताऽस्तमितपरिज्ञाने तत्परिभोगनिषेधः । ३३ एवं संस्तृतविचिकित्सासंपन्नस्य तज्ज्ञाने गृहीताशनादेः परिभोगनिषेधः । २४१ ३१-३५ एवमेव असंस्तृतनिर्विचिकित्सासंपन्नसंस्तृतविचिकित्सासंपन्नविषयक सूत्रद्वयम् । २४५-२४६ ३६ रात्रौ विकाले च मुखसमागतसपानसभोजनोद्गालप्रत्यवगिलननिषेधः । २१६ २४२ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy