SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४० ४१ ४२ ४३ ४४ ४५ ४६ ४७ ४८ ४९ सू. सं. विषयः ३७-३८ ग्लाने श्रुते ज्ञाते च तदगवेषणस्य- उन्मार्गप्रतिपथगमनस्य च निषेधः । ग्लानवैयावृत्त्यसमुत्थितस्य तत्प्रायोग्यद्रव्यजातालाभे आचार्यादेरकथन ३९ १-३ ४-६ ७ www.kobatirth.org ८ १० Acharya Shri Kailassagarsuri Gyanmandir ॥ इति दशमोद्देशकः समाप्तः ॥ १० ॥ ॥ अथैकादशोद्देशकः ॥ निषेधः । २५० २५१-२५२ २५३ २५३-२५४ २५४ एवं पूर्वोक्तस्य स्वलाभेन ग्लानाsतृप्तौ पश्चात्तापाऽकरणनिषेधः । प्रथमप्रावृट्काले आषाढमासे - ग्रामानुग्रामविहरणनिषेधः । वर्षावासनिवासकरणानन्तरं ग्रामानुग्रामविहरणनिषेधः । अपर्युषणायां पर्युषणा करणनिषेधः । एवं पर्युषणायामपर्युषणाकरणनिषेधः । पर्युषणायां गोलोममात्रकेशधारर्णानिषेधः । पर्युषणायां - संवत्सरी दिने - अल्पाहारस्यापिनिषेधः । अन्यतीर्थिकगृहस्थैः सह पर्युषणा- सांवत्सरिकप्रतिक्रमण करणनिषेधः । २५५ २५६ २५७ २५८ २५८ प्रथम समवसरण - वातुर्मास प्राप्तचीवर ग्रहणनिषेधः । पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वक मुद्देशक परिसमाप्तिः । २५९ पू. सं. २४७-२४९ २६१-२६२ अयःपात्रताम्रपात्रादीनां करण-धरण- परिभोगनिषेधपरकाणि त्रीणि सूत्राणि । २६०-२६१ अयः बन्धनादिकरण - धरण - परिभोगनिषेधपरकाणि त्रीणि सूत्राणि । अर्द्धयोजनमर्यादातः परं पात्रग्रहणवाञ्छया गमननिषेधः । अर्द्धयोजनमर्यादातः परं सापायमार्गे अभिहृतमागत्य दीयमानपात्रग्रहण - २६२ निषेधः । For Private and Personal Use Only ९ - १० धर्मावर्णवादस्याधर्मवर्णवादस्य च निषेधः । ११–३३ अन्यतीर्थिकगृहस्थयोः पादामार्जननिषेधपरक सूत्रादारभ्य शीर्षदौवारिका - करण निषेधपर्यन्तानि षट्पञ्चाशत्सूत्राणि तृतीयोदेशक सदृशानि । ६४ - ६९ आत्मपरयोः भापन - विस्मापन विपर्यासननिषेधः । मुखवर्ण-जिनोक्त विपरीतवस्तु प्रशंसननिषेधः । ७० ७१ राज्यविरुद्ध राज्ये गमना -ऽऽगमननिषेधः । ७२-७३ दिवसभोजनावर्णवाद रात्रिभोजनवर्णवादनिषेधः । २६३ २६३-२६४ २६४-२६५ २६५-२६९ २६९-२७० २७० २७१
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy