SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृ. सं. सू. सं. १८-१९ विषयः राजादीनां संनिधिसंचयात् क्षीरदध्यादीनाम् उत्सृष्टपिण्डादीनां च ग्रहणनिषेधः । १९९-२०० पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वकमुद्देशसमाप्तिः। २०१ ॥ इत्यष्टमोद्देशकः समाप्तः ॥८॥ ॥ अथ नवमोद्देशकः ॥ राजपिण्डग्रहण-तत्परिभोग-राजान्तःपुरप्रवेशनिषेधः । २०२ राजान्तःपुरिकां प्रति राजान्तःपुरतो भिक्षानयनकथननिषेधः। २०३-२०४ राजान्तःपुरतो भिक्षामानीय तुभ्यं ददामीति वदन्त्या अन्तःपुरिकाया वचनस्वीकरणनिषेधः। २०४ राज-क्षत्रिय-मुदित-मूर्धामिषिक्तानां द्वौवारिकादिभक्तग्रहणनिषेधः । २०५ पूर्वोक्तराजादीनां कोष्ठागारशालादिषड्दोषस्थानेषु परिज्ञानप्रच्छन-गवेषणमन्तरेण प्रवेशनिष्क्रमणनिषेधः । २०६-२०७ राजादीनां गच्छतामागच्छतामवलोकनेच्छया पदन्यासविचारनिषेधः । २०७-२०९ एवमेतेषां स्त्रीणामवलोकनेच्छया पदन्यासविचारनिषेधः २०९-२१० पूर्वोक्तानां राजादीनां मांसादिखादनार्थ बहिनिर्गतानामशनादिग्रहणनिषेधः। २१० राजादीनां बलवर्धकाशनादि दृष्ट्वाऽनुत्थितायां सभायां तदशनादिग्रहणनिषेधः २११ राजक्षत्रियादिनिवासासन्नप्रदेशे विहरणस्वाध्यायादिसर्वकार्यकरणनिः ।। २१२ राजादीनां विजययात्रासंस्थितानामशनादिग्रहणनिषेधः । २१३ एवं यात्राप्रतिनिवृत्तानामपि राजादीनामशनादिग्रहणनिषेधः । २१४ एवं नदीयात्रा-गिरियात्रा-संप्रस्थितानां ततः प्रतिनिवृत्तानां च राजादीनामशनादिग्रहणनिषेधः । २१४ राजादीनां महाभिषेके वर्तमाने तत्र प्रवेशनिर्गमननिषेधः । २१४ राजादीनां चम्पादिदशराजधानीषु द्वित्रिःकृत्वो निष्क्रमणप्रवेशनिषेधः। २१४-२१६ १५-१८ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy