SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सू. सं. १-२६ २७ १-९२ १-९ ॥ अथ षष्ठोद्देशकः ।। विषयः मातृप्राम-मैथुनप्रतिज्ञेतिपदद्वयमधिकृत्य तद्विषयकनिषेधपरकाणि षडूविंशतिसूत्राणि । १५९-१७० उपरोक्तपापस्थानप्रतिसेविनां प्रायश्चितप्रदर्शनपूर्वकमुद्देशकसमाप्तिः। १७० ॥ इति षष्ठोद्देशकः समाप्तः ॥६॥ ॥ अथ सप्तमोद्देशकः॥ षष्ठोदेशकवदेव मातृप्राममैथुप्रतिज्ञेतिपदद्वयमधिकृत्य तद्विषयकनिषेधपरकाणि द्विनवतिसूत्राणि । १७१-१८७ उपरोक्तपापस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनर्वकमुद्देशकसमाप्तिः । १८७ ॥ इति सप्तमोद्देशकः समाप्तः ॥७॥ ॥ अथाष्टमोद्देशकः ॥ एकाकिन्या स्त्रिया सह आगन्त्रागारादिषु केषुचिदपि स्थानेषु विहारस्वाध्यायाशनाद्यशनोच्चारप्रस्रवणपरिष्ठापनानायनिष्ठुरादिकथाकथननिषेधपरकाणि नव सूत्राणि । १८८-१९२ रात्रौ विकाले वा स्त्रीमध्यगततसंसक्ततत्परिवृतस्य प्रमाणातिक्रमण कथाकथननिषेधः । १९२-१९३ भिक्षोः स्वगणीयपरगणीयनिर्ग्रन्थ्या सह विहारे पुरतः पृष्ठतो गमनेऽवहतमनःसंकल्पादिविशेषणविशिष्टस्य स्वाध्यायाशनादिकरणोच्चारप्रस्रवणपरिष्ठापनानार्यनिष्ठुरादिकथाकथननिषेधः। १९३-१९४ ज्ञातकाज्ञातकादीनामुपाश्रयान्तो रात्रौ संवासननिषेधः । १९४-१९५ ज्ञातकादीन् रात्रौ संवास्य तमाश्रित्य उपाश्रयाद्वहिनिष्क्रमणप्रवेशनि० । १९६ रात्रौ उपाश्रये संवासेच्छुज्ञातकादीनामप्रतिषेधे प्रायश्चितम् । १९६ राज-क्षत्रिय-मुदित-मूर्धाभिषिक्तानामिन्द्रमहादिमहोत्सवस्थितानां भिक्षाग्रहणनिषेधः । १९६-१९८ एवं पूर्वोक्तानां राजादीनामुत्तरशालादिषु विचरतां हयशालादिगतानां भिक्षाग्रहणनिषेधपरकं सूत्रद्वयम् । १९८-१९९ १६-१७ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy