SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व. सं. १. सं. १२ १४. विषयः गुपविश्य भोजनार्थं च कथननिषेधः । १३४ १४८ पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्त कथनपूर्वकमुद्देशकपरिसमाप्तिः । १३४ -१३५ ॥ इति चतुर्थो देशकः समाप्तः ॥४॥ ॥अथ पञ्चमोद्देशकः ॥ १-११ सचित्तवृक्षमूलाधः कायोत्सर्गादिसर्वसाधुक्रियानिषेधः । १३६ १३९ स्वसंघाच्या अन्यतीर्थिकादिना सीवननिषेधः । १४० १३ एवं स्वसंघाट्या दीर्घसूत्रकरणनिषेधः । पिचुमन्दादिवृक्ष पत्राणि अचित्तशोतोष्णजलेन विलोड्याहारकरणनिषेधः। १४१ १५-२२ प्रातिहारिकसागारिकसत्कपादप्रोञ्छनकादीनां-यथाकथितसमयवैपरीत्येन प्रत्यर्पणनिषेधः, १४१-१४३ २३-२४ प्रातिहारिकसागारिकसत्कशय्यासंस्तारकस्य प्रत्यर्पणानन्तरं द्वितीयवारमनुज्ञामन्तरेण तदधिष्ठाननिषेधः । १४४-१४५ २५ शणादिसूत्रेण दीर्घसूत्रकरणनिषेधः । १४५-१४६ २६-३४ सचित्त-चित्र-विचित्र-दारुदण्डादीनां प्रत्येकेषां करण-धरणपरिभोगनिषेधः । १४७-१४८ ३५-३६ नवनिवेशितप्रामादिलोहाकरादिषु अशनादिग्रहणनिषेधः । १४८-१४९ ३७-६१ मुखवीणिकादिकरण-वादन-तथाविधान्यानुदीर्णशब्दोदीरणनिषेधः । १४९-१५१ ६२-६४ मौदेशिक-सप्राभृतिक-सपरिकर्मवसतिप्रवेशनिषेधः । १५१-१५२ असांभोगिकैः सहाहारादिकरणे तत्प्रत्यया क्रिया न भवतीतिप्ररूपणनिषेधः, १५२ ६६-६८ वस्त्राद्यलाबुप्रभृतिपात्र-दण्डकादीनां सत्यपि कार्यक्षमत्वे तेषां छेदन. भेदन-परिभञ्जनं कृत्वा परिष्ठापननिषेधः । १५३-१५४ अतिरेकप्रमाणरजोहरणधरणनिषेधः । रजोहरणस्य शीर्षकरण बन्धनादि निषेधपरकाणि दश सूत्राणि । १५५-१५८ ८० . पूर्वोक्तप्रायश्चित्तस्थानप्रति सेविनां प्रायश्चित्तकथनपूर्वकमुद्देशकपरिसमाप्तिः । १५८ ॥इति पञ्चमोदेशकः समाप्तः ॥५॥ ६९ ७०-७९ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy