SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१ ११५ ११६ ॥ अथ चतुर्थोद्देशकः॥ सू. स. विषयः १-४ राज्ञः आत्मीकरणा-ऽर्चीकरणा-ऽच्छीकरणा-ऽर्थीकरणनिषेधविषयाणि चत्वारि । सूत्राणि । ११३-११४ ५-२० एवम्-राजारक्षक-नगरारक्षक-निगमारक्षक-सर्वारक्षकेतिचतुर आश्रित्य प्रत्येकम् आत्मीकरणादिपदचतुष्टयसंयोगेन तन्निषेधपरकाणि षोडश सूत्राणि । ११४-११५ कृत्स्न (अखण्डित)-शालिगोधूमाघोषध्याहारनिषेधः । ११५ आचायोपाध्यायादत्ताहारकरणनिषेधः । आचार्योपाध्यायाविदत्तविकृत्याहारकरणनिषेधः । परिज्ञान-प्रच्छन-गवेषणमन्तरेण पिण्डपातवाञ्छया स्थापनाकुलप्रवेशनिषेधः । ११६-११७ निर्गन्थ्युपाश्रयेऽविधिना प्रवेशनिषेधः । ११७-११८ निर्ग्रन्थ्या आगमनमार्गे दण्डकादिस्थापननिषेधः । ११८-११९ अनुत्पन्ननवीनाधिकरणोत्पादननिषेधः । ११९-१२२ २८ क्षामितव्युपशमितपुराणाधिकरणस्य पुनरुदीरणनिषेधः । मुखं विस्फार्य हसननिषेधः । १२४ ३०-३९ पार्श्वस्थादिसंसक्तपर्यन्तानां संधाटकदानाऽऽदाननिषेधपरकाणि दश सूत्राणि। १२४-१२५ १०-६० उदकार्दादिविशेषणविशिष्टहस्तादिनाऽशनादिग्रहणनिषेधपरकाणि एकविंशतिसूत्राणि । १२६-१२७ ६१-८० ग्रामारक्षक-देशारक्षक-सीमारक्षका-ऽरण्यारक्षक-सर्वारक्षकेतिपश्चसंख्यक पुरुषानधिकृत्य प्रत्येकस्य आत्मीकरणा-ऽर्चीकरणा-ऽच्छीकरणा-ऽर्थीकर णेति चतुरः पदान् संयोज्य निषेधपरकाणि विंशतिसूत्राणि । १२७-१२८ ८१-१३६ भिक्षोरन्योन्यस्य पादामार्जनादिशीर्षदौवारिकाकरणपर्यन्तनिषेधपरकाणि तृतीयोदेशसदृशानि षट्पञ्चाशत् सूत्राणि । १२८ १३७-१४६ उच्चारप्रस्रवणपरिष्ठापनप्रकरणम् । १२९-१३३ अपारिहारिकस्य पारिहारिकं प्रति सार्द्धमशनादिग्रहणार्थ पृथक् पृथ २७ १२३ २९ १४७ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy