SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir बृहत्कल्पस्य विचारा: निस्सकडे ठाइ गुरू कइवयसहिएयरा वए वसहि। जत्थ पूण अनिस्सकडं प्ररिति तहिं समोसरणं ॥ १८०५ ।। संविग्गेहि य कहणा इयरेहि अपञ्चओ न ओवसमो। पवज्जाभिमुहा वि य तेसु वए सेहमाई वा ॥ १८८६॥ पुरिति समोसरण अन्नासह निस्सचेइएखं पि । इहरा लोगविरुद्ध सद्धाभंगो य सड्ढाणं ।।१८०७।। एसेव कमो नियमा सपरिक्खेवे सबाहिरीयमि । नवरं पुण नाणत्तं अतो मासो बहिं मासो । २०३४ ।। बहिर्वसमानलोके क्षेत्रे मासद्वय क्रियते इति । कोटसहिते मासद्वयविचार: कल्पे ॥ . पुरओ य मग्गओ या थेरीओ मज्झ हुँति तरुणीओ । अहामणे निगमणे पस विही होइ काययों ॥ २०८९ ॥ चूर्णिः- पुरओ थेरीओ, मग्गओ वि थेरीओ, मज्झ तरुणीओ, एवं बहुईणं । जहण्णेणं पुण तिणि निग्गच्छति । एत्थ एगा थेरी पुरओ, एगा माओ, तरुणी मज्झे । मसाइपेसिसरिसी वसहिखेत्तं च दुल्लभ जोग्ग । एपण कारणेणं दो दो मासा अवरिसासु ॥२९०४॥ वतिनीनामिति शेषः । कल्पः । ओली निवेसणे वा वजि-तु अटंति जत्थ व पविट्ठा । न य वदण न नमण न य संभोसो न वि य विट्ठी॥२२१६॥ ओलीप्रभृतिषु गृहेषु यत्र साधवः प्रविष्टा: तेषु न संयत्यः अन्ति इत्यर्थः । 'सो रायावंतिवइ समणाण' ॥३२८३ ॥ इत्यादि कल्पभाष्येऽपि । इति कल्पप्रथमाद्देशकविचारा: ।। द्वितीयस्य उवसगपडिसगसेज्जा आलयवसही निसीहिया ठाणे । एगट्ठवंजणाइ'...........॥ ३२९५ ॥ उपाश्रयस्येत्यर्थः । 'सागारिउ त्ति को पुण काहे वा कइविहो व से पिंडो' ३५१९ ॥ इत्यादि कल्पद्वितीयादेशकेऽपि अस्ति । जो तरुणो बलवंतो तरस कप्पा आयपमाणा, जो पुण थेरो सो रखीणबलोन सक्केइ संकुंचिउ सुविउँ ताहे तस्स आयपमाणाउ छ अंगुलाणि अभहियं कीरइ । For Private And Personal Use Only
SR No.020506
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherJainanand Pustakalay
Publication Year1973
Total Pages181
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy