________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
५४
नि:शेषसिद्धान्तविचार-पर्याये पेहुल्लेण वि अड्ढाइज्जे हत्थेहिंतो छ अगुलाणि अभहियाणि कीरति । इति कल्पविचारः ॥
कप्पा आयपमाणा अइढाइजा उ वित्थडा हत्था । एयं मज्झिममाण उक्कोसं इंति चत्तारि ॥ ३९६९ ॥ संथारुत्तरपट्टा अइढाइजा उ आयया हत्था । तेसि विक्खंभो पुण हत्थं चउरंगुल चेव ॥३९८०॥ तिण्णि कसिणे जहण्णे पंच य दढ दुबलाई गेण्हेजा। सत्त य परिजुण्णाई एयं उक्कोसग गहण ॥ ३९८६ ॥
वस्त्राणीति शेषः ॥ अक्खा संथारो या दुविहो एगंगिएयरो चेव । पोत्थगपणगौं फलग बिइयपए होइ उक्कोसो ॥ ४०९९ ॥ इति सामान्येन उत्कृष्ट उपधिर्भणित: कल्पे । भाष्यस्य चूणौँ तुअक्खा संथारो दुधिहो एगंगिओ अणेगंगियो य । ज वा अणिदिसित्ता कीयंत जइ कीय संत भणइ इमाणि मम होहिंति, इमाणि सेसाण साहूणं देमि त्ति दलमाणस्स कप्पा । अह निद्दिट्ट असाहूणं अणुवट्ठा बियगस्स दिति असइ सेहे मणिच्छमाणे वा परिट्टावेयन्वो। इति प्रव्रज्याग्रहीतुरुपकरणविचार: ॥
समणीण नाणत्तं निजोगा तासि अप्पणो चउरो ।
चउरो पंच व सेसा आयरियाईण अट्टाए ॥ ४२३४॥ प्रवअितुकामाया तिन्या उपकरणसझ्येयं ज्ञेया ॥ पर्युषणादिविचार: -
आषाढपुणिमाए वासावासासु होइ अतिगमण । मग्गसिरबहुलदसमीउ जाव पगंमि खेत्तमि ॥४२८० ॥ 'मम्गसिरबहुलदसमीउ' इत्याद्यर्थो यथा घूर्णी उक्तः - ताहे आसाढपुण्णिमाए अइंगंतु पंचहि दिवसेहि पजोसवणाकप्प कहित्ता सावणबहुलपक्खस्स पंचमीए पजोसविती, पजोसवित्ता
For Private And Personal Use Only