SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पढमो वग्गो "काली” इ समणे भगवं कालिं देविं एवं क्यासी "एवं खलु, काली, तव पुत्ते काले कुमार तिहिं दन्तिसहस्सेहि [जाव] णिएणं रन्ना सद्धिं रहमुसलं संगामं संगामेमाणे हयमहियपवरवीरघाइयणिवडियचिन्धज्झयपडागे निरालोयाओ दिसाओ करेमाणे चेडगस्त रन्नो सपक्खं सपडि दिसिं 5 रहेणं पडिरहं हव्वमागए । तए णं से चेडए राया कालं कुमारं एज्जमाणं पासइ । २ आसुस्ते [जाव] मिसिमिसेमाणे धणुं परामुसइ । २ उसु परामुसइ । २ वइसाहं ठाणं . ठाइ । २ आययकण्णाययं उसुं करेइ । २ कालं कुमारं एगाहच्चं कूडाहच्च जीवियाओ ववरोवेइ। तं कालगए णं, काली,10 काले कुमारे, नो चेव णं तुमं कालं कुमारं जीवमाणं पासिहिसि" ॥ तए णं सा काली देवी समणस्स भगवओ अन्तियं एयमहूँ सोच्चा निसम्म महया पुत्तसोधणं अप्फुन्ना समाणी परसुनियत्ता विव चम्पगलया घस त्ति धरणीयलंसि सव्व-15 ङ्गेर्हि संनिवडिया । तए णं सा काली देवी मुहुत्तन्तरेण आसत्था समाणी उठाए उठेइ । २ त्ता समणं भगवं वन्दइ, नमंसह । २ एवं वयासी-"एवमेयं भन्ते, तहमेयं भन्ते, अवितहमेय भन्ते, असंदिद्धमेय मन्ते, सच्चे णं भन्ते, एसमढे, जहेयं तुब्भे वयह" त्ति कट्ट समणं भगवं वन्दइ नमसइ 120 २ तमेव धम्मियं जाणप्पवरं दुरूहइ। २ जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया ॥ __ "भन्ते" त्ति भगवं गोयमे [जाव] वन्दइ नमसइ, २ एवं वयासो-"काले णं, भन्ते, कुमारे तिहिं दन्ति सहस्सेहि For Private and Personal Use Only
SR No.020505
Book TitleNirayavaliyao
Original Sutra AuthorN/A
AuthorA S Gopani, V J Chokshi
PublisherGurjar Granthratna Karyalay
Publication Year1934
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy