SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निरयावलिवासु "खिप्पामेव, भो देवागुप्पिया, धम्मियं जाणप्पवरं जुत्तामेव उवहवेह" । उववित्ता [जाव] पञ्चप्पिणन्ति । तए णं सा काली देवी पहाया कयबलिकम्मा [जाव] अप्पमहग्घाभरणालंकियसरीरा बहूहिं खुज्जाहिं [जाव] मह5 त्तरगविन्दपरिक्खित्ता अन्तेउराओ निग्गच्छइ । २ जा जेणेव बाहिरिया उवट्ठाणसाला, जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छइ । २ धम्मियं जाणप्पवरं दुरूहइ । २ नियगपरियालसंपरिखुडा चम्पं नयरि मझमज्झेणं निग्गच्छइ । २ जेणेव पुण्णभद्दे चेइए, तेणेव उवागच्छइ । २ छत्ताईए [जाव] 10धम्मियं जाणप्पवरं ठवेइ । २ धम्मियाओ जाणप्पवराओ पञ्चोरुहइ । २ बहूहिं जाव खुज्जाहिं विन्दपरिक्खित्ता जेणेव समणे भगवं महावीरे, तेणेव उवागच्छइ । २ समणं भगवं महावीरं तिक्खुत्तो वन्दइ । ठिया चेव सपरिवारा सुस्सू समाणी नमसमाणी अभिमुहा विणएणं पञ्जलिउडा पज्जु15वासइ । तए णं समणे भगवं [जाप] कालीए देवीए तीसे य महइमहालियाए, धम्मकहा भाणियव्वा, [जाव] समणोवासए वा समणोवासिया वा विहरमाणा आणांए आराहए भवइ । तए णं सा काली देवी समणस्स भगवओ महावीरस्स 20अन्तियं धम्मं सोचा निसम्म, [जाव] °हियया समणं भगवं तिक्खुत्तो, एवं वयासी-“एवं खलु, भन्ते, मम पुत्ते काले कुमारे तिहिं दन्तिसहस्सेहिं [जाव रहमुसलं संगामं ओयाए । से णं, भन्ते, किं जइस्सइ ? नो जइस्सइ, [जाव] काले णं कुमारे अहं जीवमाणं पासिज्जा ? ॥ .. For Private and Personal Use Only
SR No.020505
Book TitleNirayavaliyao
Original Sutra AuthorN/A
AuthorA S Gopani, V J Chokshi
PublisherGurjar Granthratna Karyalay
Publication Year1934
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy