SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१ २ अङ्कः कर्णसुन्दरी। नायिका-सखि, साहु विरइदम् । सरसकइत्तणेण परभूमिमारोविदो विप्पलम्भो । (क) राजा--प्रिये, अन्तरङ्गासि काव्योपनिषदाम् । नायिका-सहि, मए वि विरइदो संदेसो । (ख) सखी--कीरिसो । गण्ड्सेहि सवणाइं रसदाणेण । (ग) नायिकाकिं चन्दो तह चन्दणव्व सिसिरो किं वल्लईपञ्चमो कण्णे वल्लहसंगमो मणसिजो किं वा सपक्खटिदो । दिही किं कमलेसु रजदि मणं किं णाम मे दक्षिणो सो वा दक्षिणमारुदो जइ तुए मज्झत्थमालम्बिदम् ।। ३१ ॥(घ) विदूषकः-भो, एहिं पत्तिजसि । (ङ) (राजा मोदते ।) सखी-सहि, णिअदसाणिवेदणगब्भणिब्मरं दढं उपलद्धो भट्टा । (च) नायिका-एवं सुणीअ किं पडिपजदि । (छ) (क) सखि, साधु विरचितम् । सरसकवित्वेन परभूमिमारोपितो विप्रलम्भः। (ख) सखि, मयापि विरचितः संदेशः । (ग) कीदृशः । गण्डूषय श्रवणे रसदानेन । (घ) किं चन्द्रस्तथा चन्दन इव शिशिरः किं वल्लुकीपञ्चमः कर्णे वल्लभसंगमो मनसिजः किं वा सपक्षस्थितः । दृष्टिः किं कमलेषु रज्यति मनाकिं नाम मे दक्षिणः ___ स वा दक्षिणमारुतो यदि त्वया माध्यस्थ्यमालम्बितम् ॥ (ङ) भोः, अधुना प्रत्याय्यसे । (च) सखि, निजदशानिवेदनगर्भनिर्भरं दृढमुपालब्धो भर्ता । (छ) एवं श्रुत्वा किं प्रतिपद्यते । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy