SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२ काव्यमाला। सखी-किं अण्णम् । __ जं जलरासिसुताए नवरसतण्हाउलेण कण्हेण । ससिहण्डमण्डणेण वि पडिवण्णं जं च गोरीए ॥ ३२ ॥ (क) नायिका-अवि ण कहिं पि अवहीरस्सदि सखी । (ख) सखी-(विहस्य ।) तुह्मारिसीओं परिहवविसअम्मि कहं व वन्जन्ति । किज्जउ कहं विअ फुडं णिअडाहि सुहाइदं दूरे ॥ ३३ ॥ (ग) नायिका-(सोत्कलिकं संस्कृतमाश्रित्य ।) जाने सखि स्मरशिखिज्वलिता जनस्य तस्य व्रजामि निकटं परिभूय लज्जाम् । पश्चाद्यथाभिरुचितं विदधातु देवी किं दुःसहं विरहपावकतोऽपि वा स्यात् ॥ ३४ ॥ विदूषकः-भो, ण जुत्तं दाणिं पडिबालणम् । उपसरीअदु । (घ) राजा-मूर्ख, किं तरलोऽसि । सखी-सहि, किं उत्तावलासि । तारिसाइं जेव्व तुह लक्खणाई जेहिं किं ण संभावीआदि । (ङ) नायिका-ईरिसाई मह भाअधेआई जेण मि संभावणा । (इति संस्कृतमाश्रित्य ।) (च) (क) किमन्यत् । यजलराशिसुताया नवरसतृष्णाकुलेन कृष्णेन । शशिखण्डमण्डनेनापि प्रतिपन्नं यच्च गौर्या ॥ (ख) अपि न कुत्राप्यवधीरयिष्यति(?) सखी । (ग) युष्मादृश्यः परिभवविषये कथमिव व्रजन्ति । क्रियतां कथमिव स्फुटं निगडैः सुखायितं दूरे ॥ (घ) भोः, न युक्तमिदानी प्रतिपालनम् । उपस्रियताम् । (ङ) सखि, किमाकुलासि । तादृशान्येव तव लक्षणानि यैः किं न संभाव्यते । (च) ईदृशानि मम भागधेयानि यमुत्युसंभावना । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy