________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
काव्यमाला।
सखी-किं अण्णम् । __ जं जलरासिसुताए नवरसतण्हाउलेण कण्हेण ।
ससिहण्डमण्डणेण वि पडिवण्णं जं च गोरीए ॥ ३२ ॥ (क) नायिका-अवि ण कहिं पि अवहीरस्सदि सखी । (ख) सखी-(विहस्य ।)
तुह्मारिसीओं परिहवविसअम्मि कहं व वन्जन्ति । किज्जउ कहं विअ फुडं णिअडाहि सुहाइदं दूरे ॥ ३३ ॥ (ग) नायिका-(सोत्कलिकं संस्कृतमाश्रित्य ।)
जाने सखि स्मरशिखिज्वलिता जनस्य
तस्य व्रजामि निकटं परिभूय लज्जाम् । पश्चाद्यथाभिरुचितं विदधातु देवी
किं दुःसहं विरहपावकतोऽपि वा स्यात् ॥ ३४ ॥ विदूषकः-भो, ण जुत्तं दाणिं पडिबालणम् । उपसरीअदु । (घ) राजा-मूर्ख, किं तरलोऽसि । सखी-सहि, किं उत्तावलासि । तारिसाइं जेव्व तुह लक्खणाई जेहिं किं ण संभावीआदि । (ङ)
नायिका-ईरिसाई मह भाअधेआई जेण मि संभावणा । (इति संस्कृतमाश्रित्य ।) (च) (क) किमन्यत् ।
यजलराशिसुताया नवरसतृष्णाकुलेन कृष्णेन ।
शशिखण्डमण्डनेनापि प्रतिपन्नं यच्च गौर्या ॥ (ख) अपि न कुत्राप्यवधीरयिष्यति(?) सखी । (ग) युष्मादृश्यः परिभवविषये कथमिव व्रजन्ति ।
क्रियतां कथमिव स्फुटं निगडैः सुखायितं दूरे ॥ (घ) भोः, न युक्तमिदानी प्रतिपालनम् । उपस्रियताम् । (ङ) सखि, किमाकुलासि । तादृशान्येव तव लक्षणानि यैः किं न संभाव्यते ।
(च) ईदृशानि मम भागधेयानि यमुत्युसंभावना ।
For Private and Personal Use Only